________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalashsagarsuri Gyanmandir
था.रा.भ.
॥४॥
.
स.
१
रात्राविति शेषः॥५१॥ विमुक्ता इति । अवशीर्यन्त अवाशीयन्त । आगमशासनस्यानित्यत्वादडभावः। स्थितवन्त इत्यर्थः । निवृत्ताः बन्धूननुगम्य टी.सु.का. निवृत्ताः सुहृत्पक्षे सलिल इति सामीप्ये सप्तमी । “उदकान्तात स्निग्धो वन्धुमनुव्रजेत्" इत्युक्तेः॥५२ ॥ रामानु०-विमुक्ता इति । तस्य वेगेन विमुक्ताः दूरगमनहेतुभूतवेगेन हेतुना विमुक्ताः गतसंबन्धाः अवशीर्यन्त । आगमशासनस्यानित्यत्वादडभावः । पुष्पाणि मुक्त्वा सलिले अवशीर्यन्तेत्यनेन प्रस्थितेभ्यः सहमो निवृत्तानामनुमोक्षण पूर्वकं शोकसागरे निमत्रानां सुहदा समाधिव॑न्यते ॥ ५२ ॥ लघुत्वेनोपपन्नं लघुत्वेन युक्तम् ॥५३॥ रामानु०-नुमन्तमनुहुताः सारवन्तो वृक्षाः प्रथमं सागरे पतिताः अल्प विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः । अवशीर्यन्त सलिले निवृत्ताः सुलदो यथा ॥ ५२ ॥ लघुत्वेनोप पन्नं तद्विचित्रं सागरेऽपतत् । ढमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥ ५३ ॥ ताराचितमिवाकाशं प्रवभौ स महार्णवः ॥५४॥ पुष्पौघेणानुबद्धेन नानावणेन वानरः । बभौ मेघ इवाकाशे विद्युद्गणविभूषितः ॥५५॥ तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत । ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ॥५६ ॥ तस्याम्बरगतौ बाहू ददृशाते प्रसारिती। पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ॥ ५७॥ पिबन्निव बभौ चापि सोर्मिजालं महा र्णवम् । पिपासुरिव चाकाशं ददृशे स महाकपिः ॥ ५८ ॥ तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः । नयने विप्रकाशेते पर्वतस्थाविवानलौ ॥ ५९॥ सारास्ततोऽप्यधिक गत्वा जले विशीर्णा इत्युक्त्वा पुष्पाण्यप्एतिलघुत्ववत्तया मइहूरं गत्वा पतितानीत्याह लघुत्वेनेति ॥ ५३॥ तारेत्यर्धमेकं वाक्यम् । ताराचितमिव आकाशंभ प्रबभौ स महार्णवः ॥ ५४ ॥ पुष्पौघेणेति । अनुबद्धेन व्याप्तेन ॥५५-५७ ॥ रामानु०-तस्येति । बाढीः पञ्चशारणत्वात् पश्चास्पपन्नगदृष्टान्तः ॥ ५७ ॥ पिबन्त्रि वेति । अर्णवं पिबन्निव आकाशं पिपासुरिवेत्याभ्यामस्य महानुद्योगस्मूच्यते। लङ्गनवेगेन सहसा क्षीयमाणे सागरविस्तारे स पीयमान इव भवति एव । मम्बरं च । ततोऽतिवेगेन गच्छन् स महार्णवं पिबन्निव बभौ तथा आकाशमपीत्याहुः॥५८ ॥रामानु०-पिवान्निवेति । सागरमत्वासनप्रदेशगमनवेलायां महोदर्षि तस्य हनूमतो बेगेन विमुक्ताः द्रुमाः पुष्पाणि मुक्त्वा सलिले अवशीर्यन्त । अभाव आर्षः। सुहृदो यथेति । बन्धुषस्थापनार्थ गताः सुहृदो बन्धून् प्रस्थाप्य से यथा निवर्तन्ते तथा द्रुमा निवृत्ता इत्यर्थः ॥ ५२-५७ ॥ पिवत्रिवति । अर्णवसमीपगमनबेलायामुदधि पिबन्निव बनी, उपार गमनावस्थायाम् आकाशं पिपासुरिव
॥
४
॥
For Private And Personal