SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.भ. टी.सु.का. स. १२ इन्द्रियाणां प्रवर्तने मन एव हेतुः। सुव्यवस्थितं न तदभिलापि जातमित्यर्थः॥४१॥ ननु परदारदर्शनमपि परिहरणीयम्, तन्किनर्थ कृतम् ? तत्राह॥४३॥ नान्यत्रेति । अन्यत्र स्त्रीव्यतिरिक्ते । संपरिमार्गणे कर्तव्ये । स्त्रीष्वेव हि स्त्रियो दृश्यन्ते ॥४२॥ यस्येति । योनिः जातिः, सजातीपश्त्यर्थः ॥१३॥४४॥ नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् । स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे ॥४२॥ यस्य सत्त्वस्य या योनिस्तस्यां तत् परिमार्यते। नशक्या प्रमदा नष्टा मृगीषु परिमार्गितुम् ॥४३॥ तदिदं मार्गितं तावच्छुद्धन मनसा मया। रावणान्तःपुरं सर्व दृश्यते न च जानकी॥ १४ ॥ देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् । अवेक्षमाणो हनुमानवापश्यत जानकीम् ॥ ४५ ॥ तामपश्यन् कपिस्तत्र पश्यंश्चान्या वरस्त्रियः। अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे ॥ ४६ ॥ स भूयस्तु परं श्रीमान मारुतिर्यनमास्थितः। आपानभूमिमुत्सृज्य तद्विचेतुं प्रचक्रमे ॥ ४७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकादशः सर्गः ॥११॥ स तस्य मध्ये भवनस्य मारुतिलतागृहांश्चित्रगृहानिशागृहान् । जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ॥ १॥ स चिन्तयामास ततो महाकपिः प्रियामपश्यन रघुनन्दनस्य ताम् । ध्रुवं हि सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली ॥२॥ रामानु०-तत् तस्मात् ।। ४४ ॥ देवेति । अपश्यत अपश्यत् ॥ ४५ ॥ ४६॥ स भूयस्तु परमिति । तत् रावणान्तःपुरम् ॥१७ ॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूपणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥ स तस्येत्यादि । निशागृहान् रात्रिनिवासयोग्य गृहान् । “गृहाः पुंसि च भूम्न्येव" इति पुंल्लिङ्गत्वम् । पश्यति अपश्यत् ॥ १॥ स इति । यथा यस्मात् कारणात् । विचिन्वतो मे मैथिली दर्शन योनिः जातिः॥ ४३-४६ ॥ स इति । तत् रावणस्य गृहम् ॥ ४७ ॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्व० सुन्दरकाण्डव्याख्यायाम एकादशः सर्गः ॥ ११ ॥ II सतस्पेति । निशागृहान् रात्रिनिवासयोग्यान गृहान । पश्यति अपश्यत् ॥१॥ स इति । जानकी विचिन्वतो मे दर्शनं यथा यस्मान्नति तथा तस्मात् V ial॥४३॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy