________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsurt Gyarmandie
।
बा.रा.भू.
रुचकाख्यो लवणविशेषः। “सौवर्चलेक्षरुचके " इत्यमरः । शल्यान् श्वाविधः। “ श्वावित्तु शल्यः" इत्यमरः। मृगमयूरादीनां पुनः कथनं प्रदेश ॥४१॥ भेदात् ॥१३॥ ककरान् पक्षिविशेषान् । “कृकणककरौसमो" इत्यमरः । सिद्धान् पक्वान् । एकशल्यान्मत्स्यविशेषान् । कृतनिष्ठितान् पर्याप्तपक्वान्
"युगपर्याप्तयोः कृतम्" इत्यमरः ॥१४॥१५॥ तथेत्यादि । आम्ललवणोत्तंसैः आम्लप्रधानैः लवणप्रधानश्च । रागपाडवैः रागयुक्तैः पाडवैः। रागः श्वेत
करान विविधान सिद्धांश्चकोरानर्धभक्षितान् ॥ १४॥ महिषानेकशल्यांश्च च्छागांश्च कृतनिष्ठितान् । लेह्यानुच्चा वचान् पेयान भोज्यानि विविधानि च ॥१५॥ तथाम्ललवणोत्तंसैर्विविधै रागषाडवैः । हारनूपुरकेयूरैरपविद्धै महाधनैः॥ १६॥ पानभाजनविक्षिप्तः फलैश्च विविधैरपि । कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम् ॥ १७॥ तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः । पानभूमिर्विना वह्नि प्रदीप्तेवोपलक्ष्यते ॥ १८ ॥ बहुप्रकारैर्विविधैर्वर
संस्कारसंस्कृतैः । मासैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् ॥ १९॥ सर्पपः। “रागस्सिद्धार्थको ज्ञेयः" इति सूदशास्त्रम् । पाडवाः षड्रससंयोगकृता भक्ष्यविशेषाः । प्रदीपे त्वन्यथोक्तम्-" सितामध्वादिमधुरो द्राक्षा दाडिमजो रसः। विरलश्चेत्कृतो रागस्सान्द्रश्चेत् पाडवः स्मृतः॥” इति ॥ १६-१८॥ बहुप्रकारेरित्यादि । कुशलसंयुक्तः समर्थसूदसंयोजितैः । एवंभूतैः इति स्मरणात् । बिपि विभिः मुखेन कर्णाभ्यां च पिवतीति त्रिपिवम् । खड्गगो वा । “वार्धाणसः खड्गमगः" इति हलायुधः । दधिसौवर्चलायुतान दधि सौवर्चलाभ्यां संस्कृतानित्यर्थः । सौवर्चल रुचकाख्यं लवणम् । “सौवर्चलं स्यादुचकम्" इत्यमरः । शल्यान, शल्यः श्वावित ॥ १३॥ करान कराख्यपक्षिविशे| पान् । कृसरानिति पाठे-तैलादिमिश्रितोदनान् । सिद्धान् पकान् ॥ १४, एकशल्यान् मत्स्यविशेषान । कृतनिष्ठितान् कृतेनं हिड्डुमरीच्यादिना निष्ठितान निष्पन्नान पाकसंस्कारादिना संस्कृतानित्यर्थः ॥ १५॥ रागपाडवैः शर्कराक्षौद्राक्षादाडिममधुरद्रव्याणां विकाराः विरलरसाः रागाः त एवं वस्त्रगलिताः सान्द्राः पाडवाः । तदुक्तम्-" सितामध्वादिमधुरा रागास्ते स्वच्छतां गताः । ते सान्द्राः पाडवा लेह्यास्ते वस्खगलिताः" इति, "सितामध्वादिमधुरो द्राक्षादाडिमजो
रसः । विरलश्चेत्कृतो रागः सान्द्रश्चेत्षाडवः स्मृतः॥" इति च ॥ १६ ॥१७॥ तत्र तत्रेत्यादि श्लोकद्वयमेके वाक्यम् । पानभूमिः तेः प्रदीप्तेवोपलक्ष्यत इति सम्बन्धः JMu१॥ बहुप्रकारैः बहूपादानभवेः अत एव विविधैः विविधरसवद्भिः, वरसंस्कारेण श्रेष्ठसंस्कारद्रव्ययोगेन संस्कृतः, कुशलसंयुक्तः निपुणपाचकपक्कैर्मासैः ॥१९॥
॥४१
For Private And Personal