SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsurt Gyarmandie । बा.रा.भू. रुचकाख्यो लवणविशेषः। “सौवर्चलेक्षरुचके " इत्यमरः । शल्यान् श्वाविधः। “ श्वावित्तु शल्यः" इत्यमरः। मृगमयूरादीनां पुनः कथनं प्रदेश ॥४१॥ भेदात् ॥१३॥ ककरान् पक्षिविशेषान् । “कृकणककरौसमो" इत्यमरः । सिद्धान् पक्वान् । एकशल्यान्मत्स्यविशेषान् । कृतनिष्ठितान् पर्याप्तपक्वान् "युगपर्याप्तयोः कृतम्" इत्यमरः ॥१४॥१५॥ तथेत्यादि । आम्ललवणोत्तंसैः आम्लप्रधानैः लवणप्रधानश्च । रागपाडवैः रागयुक्तैः पाडवैः। रागः श्वेत करान विविधान सिद्धांश्चकोरानर्धभक्षितान् ॥ १४॥ महिषानेकशल्यांश्च च्छागांश्च कृतनिष्ठितान् । लेह्यानुच्चा वचान् पेयान भोज्यानि विविधानि च ॥१५॥ तथाम्ललवणोत्तंसैर्विविधै रागषाडवैः । हारनूपुरकेयूरैरपविद्धै महाधनैः॥ १६॥ पानभाजनविक्षिप्तः फलैश्च विविधैरपि । कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम् ॥ १७॥ तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः । पानभूमिर्विना वह्नि प्रदीप्तेवोपलक्ष्यते ॥ १८ ॥ बहुप्रकारैर्विविधैर्वर संस्कारसंस्कृतैः । मासैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् ॥ १९॥ सर्पपः। “रागस्सिद्धार्थको ज्ञेयः" इति सूदशास्त्रम् । पाडवाः षड्रससंयोगकृता भक्ष्यविशेषाः । प्रदीपे त्वन्यथोक्तम्-" सितामध्वादिमधुरो द्राक्षा दाडिमजो रसः। विरलश्चेत्कृतो रागस्सान्द्रश्चेत् पाडवः स्मृतः॥” इति ॥ १६-१८॥ बहुप्रकारेरित्यादि । कुशलसंयुक्तः समर्थसूदसंयोजितैः । एवंभूतैः इति स्मरणात् । बिपि विभिः मुखेन कर्णाभ्यां च पिवतीति त्रिपिवम् । खड्गगो वा । “वार्धाणसः खड्गमगः" इति हलायुधः । दधिसौवर्चलायुतान दधि सौवर्चलाभ्यां संस्कृतानित्यर्थः । सौवर्चल रुचकाख्यं लवणम् । “सौवर्चलं स्यादुचकम्" इत्यमरः । शल्यान, शल्यः श्वावित ॥ १३॥ करान कराख्यपक्षिविशे| पान् । कृसरानिति पाठे-तैलादिमिश्रितोदनान् । सिद्धान् पकान् ॥ १४, एकशल्यान् मत्स्यविशेषान । कृतनिष्ठितान् कृतेनं हिड्डुमरीच्यादिना निष्ठितान निष्पन्नान पाकसंस्कारादिना संस्कृतानित्यर्थः ॥ १५॥ रागपाडवैः शर्कराक्षौद्राक्षादाडिममधुरद्रव्याणां विकाराः विरलरसाः रागाः त एवं वस्त्रगलिताः सान्द्राः पाडवाः । तदुक्तम्-" सितामध्वादिमधुरा रागास्ते स्वच्छतां गताः । ते सान्द्राः पाडवा लेह्यास्ते वस्खगलिताः" इति, "सितामध्वादिमधुरो द्राक्षादाडिमजो रसः । विरलश्चेत्कृतो रागः सान्द्रश्चेत्षाडवः स्मृतः॥" इति च ॥ १६ ॥१७॥ तत्र तत्रेत्यादि श्लोकद्वयमेके वाक्यम् । पानभूमिः तेः प्रदीप्तेवोपलक्ष्यत इति सम्बन्धः JMu१॥ बहुप्रकारैः बहूपादानभवेः अत एव विविधैः विविधरसवद्भिः, वरसंस्कारेण श्रेष्ठसंस्कारद्रव्ययोगेन संस्कृतः, कुशलसंयुक्तः निपुणपाचकपक्कैर्मासैः ॥१९॥ ॥४१ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy