________________
Shri Mahavir Jain Aradhana Kendra
www.kobarth.org
Acharya Shri Kailashsagarsun Gyarmandir
खा.रा.भ.
॥५५॥
दृष्टं यानि भूषणानि दृष्टानि तानि सर्वाण्यनयैव अपविद्धानि पातितानि । नगातकमित्यनेन पतनदशायामुतरीया वृक्षे किञ्चित्सक्तमिति द्योत्यते ॥४५॥४६॥ इदमिति । इतरत् उत्सृष्टम् तदुत्तरीयं यथा यादृशवर्णयुक्तं यथाश्रीमत् इदम् इदानीं धार्यमाणं तद्वर्ण तथा श्रीमत् नूनमिात योजना॥४७॥ स. १५
इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् । तथापि नूनं तद्रण तथा श्रीमद्यथेतरत् ॥४७॥ इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया। प्रनष्टापि सती याऽस्य मनसो न प्रणश्यति ॥४८॥ इयं सा यत्कृते रामश्चतुर्भिः परितप्यते । कारु नानृशंस्येन शोकेन मदनेन च ॥ ४९ ॥ स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः । पत्नी नष्टेति शोकेन प्रियेति मदनेन च ॥५०॥ अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् । रामस्य च यथारूपं
तस्येयमसितेक्षणा ॥५१॥ M इयमिति । या रामस्य प्रिया सती महिपीति कृत्वा प्रनष्टापि अस्य रामस्य मनसः सकाशात् न प्रणश्यति । सदा मनसा दृष्टा भवतीत्यर्थः । सा कनक | लावणाङ्गी इयम् । मया परिदृश्यमानेत्यर्थः ॥ १८॥ रामः कारुण्यादिभिश्चतुभिः यत्कृते परितप्यते सेयम् ॥ १९ ॥ कारुण्यादीनां परितापहेतुत्व विभज्य दर्शयति-स्त्रीति । आपत्काले स्त्रियो रक्षणीयाः, तन्न कृतमिति कारुण्यात्परितप्यते । आनृशंस्यमकूरत्वम् । आश्रितसंरक्षणेकस्वभावत्वमिति यावत् । तस्मात् आश्रिता न रक्षितेति परितप्यते । “अर्को वा एप आत्मनो यत्पत्नी" इत्युक्तरीत्या आत्माघभूता पनी नटेति शोकेन परितप्यते । प्रिया नष्टेति मदनेन परितप्यत इति योजना ॥५०॥ अथानयोरन्योन्याभिरूप्यानुगुण्यमाइ-अस्या इति । अस्याः सीतायाः रूपं शरीरम् अङ्गप्रत्यङ्गसौष्ठवंच। सुग्रीवादिभिः ॥४५॥४६॥ चिरगृहीतत्वात चिरतत्वात् । इतरत नस्तमुत्तरीयं यथा याशवर्णयुक्तम् यथा श्रीमत् । इदमिदानीं धार्यमाणं तथावर्ण तथा श्रीमत् नून मिति योजना ॥४७॥ इयमिति । इयं रामस्य मिया सती महिनीति कृत्वा प्रनष्टापि अस्य रामस्य मनसः सकाशात न प्रणश्यति, सदानुचिन्तयती त्यर्थः॥४८॥ इयमिति । कारुण्यादिभिश्चतुर्भिर्यत्कृते परितप्यते सेयमिति सम्बन्धः ॥४९॥ कारुण्यादीनां परितापहेतुत्वं विभज्य दर्शयति-नीति । श्री प्रनष्टेति कारुण्याव आपत्काले स्त्रियो रक्षणीयाः तन्न कृतमिति कारुण्यात् परितप्यते । आश्रितेत्यानृशंस्थतः, आनुशंस्थमक्रूरत्वम् । आश्रितसंरक्षकस्वभावत्व ॥५५॥ मिति यावत् । तस्मादाश्रिता न रक्षितेति परितप्यते। पत्नी नष्टेति शोकेन आत्मार्थभूतपत्नीनाशो जात इति शोकेन परितप्यते । प्रियेति मदनेन च प्रिया नष्टेति मदनेन परितप्यत इति योजना ॥५०॥ अथ सीतारामयोरन्योन्यामिरुप्यानुगुण्यमाद-अस्या इति । अस्याः सीतापाः यथा यथाविध रूपम् अजग
For Private And Personal