________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
बोधयन्तीं वाचमिव । सम्यग्व्युत्पत्त्यभावादर्थान्तरं गतां व्युत्पत्त्यनन्तरं स्वार्थे प्रतिपादयन्तीमिव स्थितामित्यर्थः ॥ ३९ ॥ ४० ॥ वैदेह्या इति । शाखायां शोभन्त इति शाखाशोभीनि । भर्तृविरहकाले भूषणधारणस्यानुचितत्वात् स्वाङ्गेभ्य उन्मुच्य शाखायां न्यस्तानीत्यर्थः ॥ ४१ ॥ कर्णवेष्टो कुण्डले । “ कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम् " इति सज्जनः । श्वदंद्रः त्रिकर्णकारूपः पुष्पाकारः कर्णपार्श्वभूषणविशेषः । “त्रिकर्णकः तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम् । तर्कयामास सीतेति कारणैरुपपादिभिः ॥ ४० ॥ वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् । तान्याभरणजालानि शाखाशोभीन्यलक्षयत् ॥ ४१॥ सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ । मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च । श्यामानि चिरयुक्तत्वात्तथा संस्था नवन्ति च ॥ ४२ ॥ तान्येतानि मन्येऽहं यानि रामोऽन्वकीर्तयत् ॥ ४३ ॥ तत्र यान्यविहीनानि तान्यहं नोपलक्षये । यान्यस्या नाव हीनानि तानीमानि न संशयः ॥ ४४ ॥ पीतं कनकपट्टाभं स्रस्तं तद्वसुनं शुभम् । उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः ॥ ४५ ॥ भूषणानि च मुख्यानि दृष्टानि धरणीतले । अनयैवापविद्धानि स्वनवन्ति महान्ति च ॥ ४६ ॥ श्रद्रश्च" इत्यभिवानवाला । हस्तेषु हस्तावयत्रेषु । श्यामानि विरहतापौष्ण्यवशाच्छयामीभूतानि । तथा चिरयुक्तत्वात् चिरधृतत्वात् संस्थान विन्ति हस्तेषु तत्तदाभरणसंस्थानानि दृश्यन्त इत्यर्थः ॥ ४२ ॥ तान्येवेत्यर्धमेकं वाक्यम् ॥ ४३ ॥ तत्र ऋश्यमूके यान्यवड़ीनानि पतितानि ताम्यहं नोप लक्षये, अत्रेति शेषः । अस्याः सीतायाः सकाशाद्यानि नावहीनानि न पतितानि तानीमानि तत्तुल्यत्वात् ॥ ४४॥ वङ्गमैः सुग्रीवादिप्लवङ्गमैः । यदुत्तरीयं वाचमर्थान्तरं गतान् संस्कारो व्युत्पत्तिः तथा हीनाम् अत एव विवक्षितादर्थान्तरं गतां विपरीतार्थं बोधयन्तीम्, सम्यक व्युत्पत्यभावदशायामर्थान्तरं गता वाग्व्युत्पत्त्यनन्तरं स्वार्थमदर्शने तद्वत् । सीतां दुःखेन बुध इत्यर्थः ॥ ३९ ॥ तामिति । कारणैः लिङ्गैः ॥ ४० ॥ तान्येवाद - वैदेह्या इत्यादि । शाखाशोभीनि शाखायां शोभन्त इति तथा अनेन रामविश्लेषसमये भूषणधारणस्यानुचितत्वात् वैदेह्या भूषणानि स्वाङ्गेभ्य उन्मुच्य शाखायां न्यस्तानीत्यवगम्यते ॥ ४१ ॥ कर्णवेष्टौ कुण्डले । “कुण्डलं क वेष्टनन्" इत्यनः। वदंत्रिकर्णाख्यो कुनुमा कारक र्गभूषणविशेषो "विकर्णकः श्रश्व" इत्यभिधानरत्नमालायाम् । हस्तेषु हस्ततद्वयवेषु । चिरयुक्त्यात चिरधृतत्वात् संस्थानवन्ति विरमङ्गेष्वेवावस्थानवन्ति च ॥ ४२ ॥ ४३ ॥ तत्रेति । तत्र ऋश्यमूके। यान्याभरणानि अवहीनानि पतितानि यानि नावहीनानि तत्र न पतितानि अस्याः सकाशात्तानीमानीति सम्बन्धः ॥ ४४ ॥ त्रस्तमन्तरिक्षादूभ्रष्टम् । नगासक्तम् वृक्षलग्नम् | लवङ्गमैः
For Private And Personal