________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalashsagarsuri Gyarmandie
अस्यति । इक्ष्वाकोः कुले वंशे वर्तते शुश्रूपत इति इक्ष्वाकुकुलवर्ती तस्य पूज्यतमास्तव मत्सम्बन्धादिति भावः । यदा त्वदुपकारकवायुपुत्रमुदिश्य ॥ ९७॥रामानु-अस्येति । साहाय्र्य सहायकर्म, सहकारित्वमिति यावत् । ब्राह्मणादित्वात् ष्षषु । मम इक्ष्वाकवः पूज्या हि मवृद्धिदेतृत्वास । तव परं पूज्यतमा सगरविवृद्धमदन्तः
स एष कपिशार्दूलस्त्वामुपयेति वीर्यवान् । हनूमान् रामकार्यार्थ भीमका खमाप्लुतः॥१६॥ अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः । मम हीश्वाकवः पूज्याः परं पूज्यतमास्तव ॥९७॥ कुरु साचिव्यमस्माकंन नः कार्य मतिक्रमेत् । कर्तव्यमकृतं कार्य सामन्युमुदीरयेत् ॥९८॥ सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि । अस्माक । मतिथिश्चैव पूज्यश्च प्लवतां वरः॥९९॥चामीकरमहानाभ देवगन्धर्वसेवित। हनुमास्त्वयि विश्रान्तस्ततश्शेष गमि ष्यति ॥ [ स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ] ॥१०॥ काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवास नम् । श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ॥१०१॥ हिरण्यनाभो मैनाको निशम्य लवणाम्भसः । उत्प पात जलातूर्णं महाद्रुमलतायुतः॥ १०२॥ स सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा । यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः॥ १०३ ॥ स महात्मा मुहूर्तेन पर्वतस्सलिलावृतः। दर्शयामास शृङ्गाणि सागरेण नियोजितः
॥१०४॥ शातकुम्भनिभैश्शृङ्गैस्सकिनरमहोरगैः। आदित्योदयसङ्काशैरालिखद्भिरिवाम्बरम् ॥ ०५॥ प्रवेशमुखावस्थानादिफलभोक्तृत्वादिति भावः ॥ ९७ ॥ कुर्विति । कार्य प्रयोजनं विश्रान्त्यादि । कर्तव्यं कार्यमकृतं सतां मन्यु कोपम् उदीरयेत् प्रेरयेत् उत्पादयेत् ॥९८॥ ९९॥ चामीकरेति । चामीकरमहानाभ स्वर्णमयमहाशृङ्ग ॥१००॥ काकुत्स्थस्येति । काकुत्स्थस्यानृशंस्यं रामस्य सीताविषयां| दयाम् ॥ १०१॥ हिरण्यनाभ इति । निशम्य, वचनमिति शेषः॥ १०२-१०४॥ शातकुम्भेति । शातकुम्भनिभैः स्वर्णसदृशैः आदित्योदयसङ्काशैः आदित्योदयतुल्यरित्यर्थः । शृङ्गैरूपलक्षितः शृङ्गाणि दर्शयामासेति योजना ॥१०५॥ स एष इति । त्वामुपरि तवोपरि ॥ ९६ ॥ ९७ ॥ अतः साचिव्यकरणात् अस्माकं कार्य प्रयोजनं नातिक्रमेत् न लुप्यतामित्यर्थः । कार्यातिक्रमे अरिष्टमाइ कर्तव्य मिति ॥ ९८ ॥ ९९ ॥ चामीकर हिरण्यात्मक ॥ १०॥ आनुशंस्यं कृतज्ञत्वम् हिरण्यनाभ इति । निशम्य, वचनमिति शेषः। ॥ १-३॥ स महात्मेत्यादिश्लोक
For Private And Personal