SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir विग्रहगुणानाशास्ते-विपुलांस इत्यादिना । गूढजत्रुः अस्पष्टभुजसन्ध्यस्थिः॥ १५॥ समः अन्यूनातिरिक्तदेहप्रमाणः॥१६॥ विस्थिर इति । विषु। स्थानेषु स्थिरः। तथोक्तं सामुद्रिके-"उरश्च मणिबन्धश्च मुष्टिश्च नृपतेः स्थिराः" इति । विप्रलम्बः त्रिषु प्रलम्बः। “दीर्घभूबाहुमुष्कस्तु चिरजीवी धनी नरः" इति वचनात् । अन्यत्र तु“त्रयश्च यस्य विद्यन्ते प्रलम्बा मेढ़बाहवः" इति । त्रिसमः त्रिषु समः। "केशाग्रं वृषणं जानु समा यस्य स १ भूपतिः" इति वचनात् । त्रिषु चोन्नतः। तदाह वराहमिहिरः-"उन्नतकुक्षिः क्षितिपः परिमण्डलोन्नतनाभयः क्षितिपाः । हृदयं न वेपनं पृथु समोन्नत दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् । समः समविभक्ताङ्गो वर्ण श्यामं समाश्रितः ॥ १६ ॥ . विस्थिरप्रिलम्बश्च त्रिसमात्रिषु चोन्नतः । त्रिताम्रत्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः ॥ १७॥ त्रिवलीवांख्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान् । चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः॥ १८॥ मांसलं च नृपतीनाम्॥” इति। त्रिताम्रः त्रिषु ताम्रः । "श्लिष्टाङ्गुली रुचिरताम्रनखौ सुपाणी पादौ करावपि सुरक्तनखात्मरेखो" इति वचनात् । “नेत्रान्त नखपाण्यन्तिलेस्तास्त्रिभिस्सुखी " इति च । त्रिषु स्निग्धः। "स्निग्धा भवन्ति वै येषां पादरेखाः शिरोरुहाः। तथा लिङ्गमाणिस्तेषां महाभाग्यं विनि । दिशेत् ॥” इति सामुद्रिकवचनात् । त्रिषु मम्भीरः। अब वररुचिः-"स्वरः सत्त्वंचनाभिश्च गम्भीरः शस्यते बुधैः" इति। ब्राझे तु-"स्वरे गतौ च नाभी च गम्भीरात्रिषु शस्यते" इति । नित्यश इति सर्वत्र विशेषणीयम् । तेन रोमाधुपाधिकृतरागादिनिवृत्तिः ॥१७॥ त्रिवलीवान उदरे पलित्रयवान्, कण्ठे वलिवयवान् वा । अत्र गर्गः-"स्थिरा त्रिरेखा सुभगोपपन्ना स्निग्धा सुमांसोपचिता सुवृत्ता।न चातिदीर्घा चतुरडला च श्रीवा सुदीर्घा भवतीह धन्या". समः अन्यूनातिरिक्तदेहप्रमाणः ॥ १६ ॥ त्रिस्थिरः त्रिषु स्थानेषु स्थिरः । तदुक्तम्-" उरश्च मणिबन्धश्च मुष्टिश्च नृपतेः स्थिराः" इति । त्रिमलम्बः। तदु । क्तम्-"प्रलम्बा यस्य स धनी बयो भ्रमुष्कबाहवः" इति । मुष्कः वृषणः । त्रिसमः त्रिषु समः। तदुक्तम्-"केशानं वृषणं जानु समं यस्य स भूपतिः" इति । त्रित चोन्नतः । तदुक्तम्-"नाभ्यन्ताकुक्षिवक्षोमिरुन्नतः क्षितिपो भवेत" इति । त्रिताम्रः तदुक्तम्-" नेत्रान्तनखपाण्यक्तिलेस्ताखिभिस्सुखी" इति । त्रिषु खिग्धः तदुक्तम्-" स्निग्धा भवन्ति वै येषां पादरेखाः शिरोरुहाः । तथा लिङ्गमणिस्तेषां महाभाग्यं विनिर्दिशेत" इति । त्रिषु गम्भीरः "स्वरे सत्त्वे च नामो र गम्भीर खिषु शस्यते " इति ॥ १७ ॥ त्रिवलीवान उदरे कण्ठे वलित्रयवान । "स्थिरा त्रिरेखा सुभगोपपन्नः स्निग्धा सुमासोपचिता सुवृत्ता। न चातिदीर्घा चतुहल्ला च ग्रीवा च दीर्घा भवतीह धन्या" इति । व्यवनतः त्रीणि अवनतानि निम्नानि यस्य सः । तदुक्तम्-" पीनोपचिने निम्नः क्षितिपतयबल के स्तनः मुखिनः । १६४ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy