SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir ..रा.भू. ॥९८॥ % इति । व्यवनतःत्रीण्यवनतानि निमानि यस्यासौ व्यवनतः । तानि स्तनचूचुकपादरेखाः । अत्र मिहिर:-" पीनोपचितेनिः क्षितिपतयश्चुके स्तन Xटी.सु.का. सुखिनः। स्निग्धा निम्ना रेखा धनिनांतद्यत्ययेन निस्स्वानाम् ॥” इति । चत्वारि व्यङ्गानि हस्वानि यस्यासौ चतुर्व्यङ्गः । अत्र वररुचिः-"ग्रीवा प्रजनन । पृष्ठं ह्रस्वं जया च पूज्यते” इति । यदा चत्वारो व्यङ्गाः विकलाः यस्य सः चतुर्व्यङ्गः । ते च शिराविकलः पादः, रोमान्तरविकलो रोमकूपः, देय विकलो मेदः, मांसविकलो बस्तिः। अब नारदः-"पादैः प्रस्वेदरहितैः शिराहीनेश्च पार्थिवः । एकरोमा भवेद्वाजा द्विरोमा पण्डितो भवेत् । त्रिरोमा । चतुरोमा च भवेद्भाग्यविवर्जितः। समपादोपविष्टस्य गुल्फ स्पृशति मेहनम् । यस्येश्वरं तं जानीयात्सुखिनं चैव मानवम् । निर्मासः संहतो बस्तियेषां ते सुखभागिनः॥” इति । विशीर्षवान विभिलक्षणैर्युक्तं शीर्षे तदस्यास्तीति त्रिशर्षिवान् । तानि लक्षणान्यावर्ताः। "आवर्तत्रयरुचिरं यस्य शिरः स शक्षितिभृतां नेता" इति कथनात् । यद्वा त्रिप्रकारं सनवृत्तं छत्राकारं विशालं च शीर्षमस्यास्तीति त्रिशीर्षवान् । अत्र नारदः-“समवृत्तशिराश्चैव छत्राकारशिरास्तथा। एकछत्रां महीं भुङ्के दीर्घमायुश्च विन्दति ॥” इति । चतस्रः कला वेदाः यस्य चतुष्कलः । अत्र शरीरलक्षणप्रकरणे कलाशब्दस्त सूचकरेखापरः । अत्र नन्दी-"मूलेङ्गुष्ठस्य वेदानां चतस्रस्तिस्र एव वा । एका द्वे वा यथायोगं रेखा ज्ञेया द्विजन्मनाम् ॥" इति । चतुलेखः ललाटे । पादयोः पाण्योश्चतस्रो लेखा रेखा यस्य स चतुर्लेखः । “ललाटे यस्य दृश्यन्ते चतुस्त्रियेकरेखिकाः । शतद्वयं शतं षष्टिस्तस्यायुर्विशतिस्तथा ॥" इति कात्यायनः। “यस्य पादतले वज्रध्वजशङ्खाङ्कुशोपमाः। रेखास्सम्यक् प्रकाशन्ते मनुजेन्द्रं तमादिशेत् ॥” इति नारदः।"पाणी चतस्रो रेखाश्च यस्य तिष्ठन्त्यभराः" इति ब्रह्मा। चत्वारः किष्कवः यस्य स चतुष्किष्कुः। चतुर्विंशत्यङलात्मको हस्त किष्कुः, षण्णवत्यडुलोत्सेध इत्यर्थः । “पण्णवत्यकुलोत्सेधो यः पुमान् स दिवौकसः" इति ब्राह्मपुराणवचनम् । चतुःसमः चत्वारः समा यस्य साचतु:समा, ते च बाहुनानूरु । स्निग्धा निम्रा रेखा धनिनो तव्यत्ययेन निस्स्वानाम् ॥” इति । चतुर्व्यङ्गः चत्वारि व्यङ्गानि स्वानि यस्य सः । “ग्रीषा प्रजननं पृष्ठं हवं जसाच पूज्यने" इति । विशीर्षवान व्यावर्तयुक्तशीर्षवानित्यर्थः । “ आवर्तत्रयरुचिरं यम्य शिरः क्षितिभृता भवेन्नाथः" इति । चतुष्कलः चतस्रः कलाश्चत्वागे वेदा यस्य सः । अत्र कलाशब्देन तत्प्रातिसूचका अगुष्ठमूलगताश्चतस्रो रेखा उच्यन्ते। तदुक्तम्-"मूलेहुष्ठस्य वेदानां चतम्रस्तिन एवं था। एका वे वा यथायोगं रेखा ज्ञेया द्विजन्मनाम् ॥" इति । चतुलेखः ललाटे पादयोः पाण्योश्चतम्रो रेखा यस्य सः । “ललाटे यरूप दृश्यन्ते चतुखियेकरेखिकाः । शतद्वयं शतं षष्टिस्तस्यायुविशान स्तथा ॥" इति । " यस्य पादतले वजध्वजशङ्काडशोपमाः। रेखाः सम्यक् प्रजायन्ते मनुजेन्द्रं तमादिशेत ।" इति । "पाण्योश्चतनो रेखाश्च यस्य निष्ठन्त्य ॥९ ॥ भडगः" इति च । चतुष्किष्कु: चत्वारः किष्कवः प्रमाणं यस्य स तथोक्तः । किष्कुः चतुर्विशत्यङ्कलात्मको हस्तः " षण्णवत्यङ्कलोत्सेधो यः पुमान् स दिवो 1 कसः" इति । चतुस्समः। तदुक्तम्-"बाहुजानूरुजङ्घाश्च चत्वार्यथ समानि च ।" इति ॥१८॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy