________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
गण्डाः। तदुक्तं ब्रह्माण्डे-"बाहुजानूरुगण्डाश्च चत्वार्यथ समानि च " इति ॥ १८॥ चतुर्दशसमद्वन्दः चतुर्दशसङ्ग्यानि समानि द्वन्द्वानि यस्य सः । तथात्र सामुद्रिकम्-"भुवी नासापुटे ने कर्णावोष्ठौ च चूचुकौ । कूपरौ माणबन्धी च जानुनी वृषणो कटी । करी पादौ स्फिनी ) यस्य समो ज्ञेयः स भूपतिः॥” इति । चत्वारो दंष्ट्राकारा दन्ता यस्य स चतुर्दैष्ट्रः। तदाह मिहिरः-" निग्धा घनाश्च दशनाः सुतीक्ष्णदंष्ट्राः समाश्च
चतुर्दशसमदन्द्रश्चतुर्दष्टश्चतुर्गतिः। महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान् ॥ १९॥ शुभाः" इति । चतुर्गतिः चतुर्णा सिंहशार्दूलगजापभाणां गतिरिव गतिर्यस्य सः । “गजसिंहगती वीरौ शार्दूलवृषभोपमो " इति बालकाण्डोक्तेः ।। महोष्ठहनुनासश्च । ओष्ठस्य महत्त्वं बन्धुनीवबिम्बफलारुणमांसलत्वम्, हनोस्तु परिपूर्णमांसलत्वम्, नासिकाया दीर्घतुङ्गत्वम् । तथाच संहिता“बन्धुजीवकुसुमोपमोऽधरो मांसलो रुचिरबिम्बरूपधृत् । पूर्णमासलहनुस्तु भूमिपस्तुङ्गतुण्डचिराकृतिस्तथा ॥” इति । तुण्डशब्देन नासिकोच्यते ।
पञ्चस्निग्धः । पञ्च स्निग्धाः अवयवाः यस्य सः, ते च वाक्यवानखलोमत्वचः केशनेत्रदन्तत्तकपादतानि वा । अत्र वररुचिः-"चक्षुम्वेदन सौभाग्यं . ka दन्तस्नेहेन भोजनम् । त्वचः नेहेन शयनं पादनेडेन वाहनम् ॥” इति । " स्निग्धनीलमृदुकुश्चितास्तथा मूर्धजाः सुखकराः समं शिरः" इति मिहिरः।
पूर्व त्रिषु स्निग्ध इत्युक्तेः अत्र पश्चस्निग्ध इतीदं मतभेदमाश्रित्योक्तम् । अष्टवंशवान् अष्टौ वंशाः आयताश्यवा यस्य सः, आयताटावयव इत्यर्थः । अत्र सामुद्रिकम्-"पृष्ठवंशः शरीरं च हस्तपादाङ्गुली करौ । नासिका चक्षुषी कौँ प्रजनो यस्य चायताः ॥” इति । प्रजनस्यायतत्वमाजवम् ॥१९॥
चतुर्दशममद्वन्द्वः समपरिमाणचतुर्दशाङ्गदन्द्रयुक्त इत्यर्थः । तदुक्तम्-"भूषौ नासापुटे नेत्रे कर्णाचोष्ठौ च चूचुके । कूर्परी मणिवन्धौ च जानुनी वृषणो कटी । करी पापादो स्फिजो यस्य समौ ज्ञेयः स भूपतिः॥" इति । "कर्णाक्षिभूगण्डनामावन्तोष्ठस्कन्धजत्रुणी । पादौ कगैम्ननातूरू स्फिजी द्वन्द्वी चतुर्दश ॥” इति । |" समाश्च यस्य विद्यन्ते क्रमेणोपचितास्तथा " इति । चतुर्दशः दन्तपतिद्वये प्रतिपाश्चै चताश्चतस्रो दंष्ट्रा वन्तविशेषा यस्य स तथोक्तः । यद्वा दन्तपतिदयेऽपि
मध्यदन्तचतुष्कमभितो द्वौ द्वौ दन्तविशेषा देष्टा अभिधीयन्ते । चतुर्गतिः चतुर्णा सिंहशार्दूलगजवृषभाणां गतिर्यस्य सः । महोष्ठहनुनासश्च ओष्ठम्य महत्त्वं बन्ध Kजपाकुसुमबिम्बफलारुणमामलायम, हनोन्तु परिपूर्णमासलोननावम, नामिकायाः दीर्घोन्नतरुचिरपटत्वम । तदुक्तम-" बन्धुजीवकसुमोपमाधरो मांसलो रुचिर
बिम्बरूपधृत् । पूर्णमासलहनुस्तु भूमिपस्तुणतुण्डरुचिराकृतिस्तथा" इति । तुण्डमिति नामिकोच्यते । पचम्निग्धः " वाग्बकनखलोमानि त्वचश्च" इति । अष्टवंशवान् अष्टो वंशा आयता अस्य सन्तीत्यष्टर्षशवान । " बाहू च नलको चोरू जड़े चेत्यवंशकाः" इति । नलका आलिः ॥ १९॥
For Private And Personal