SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandir पर.रा.भ. २९॥ स०३५ दशपद्मः दश पद्माकारावयवाः यस्य सः दशपद्मः । "मुखनेत्रास्यजिह्वोष्ठतालुस्तननखाः करौ। पादौ च दश पद्मानि पद्माकाराणि यस्य च ॥” इति। दशबृहत् दश बृहदवयवा यस्य सः। ते च-"उरः शिरो ललाटं च ग्रीवा बाईसनाभयः। पार्श्वपृष्ठस्वराश्चोत विशालास्ते शुभप्रदाः॥" इति सामुद्रिा कम् । ब्राझे तु-"शिरोललाटे श्रवणे ग्रीवा वक्षश्च हृत्तथा । उदरं पाणिपादौ च पृष्ठं दश वृहन्ति च ॥” इति । त्रिभियाप्तः । “त्रिभिव्याप्तिश्च यस्य दशपद्मो दशबृहत् त्रिभिाप्तो दिशुक्लवान् । षडुन्नतो नवतनुत्रिभिानोति राघवः ॥२०॥ सत्यधर्मपरः श्रीमान संग्रहानुग्रहे रतः । देशकालविभागज्ञः सर्वलोकप्रियंवदः ॥२१॥ स्यात्तेजसा यशसा श्रिया" इति ब्राझोक्तरीत्या त्रिभिाप्तः। द्विशुकवान द्वे दन्तनेत्रे शुके यस्य सः द्विशुकवान। पडुन्नतः पद उन्नता अवयवा यस्य सः । ते च-"कक्षः कुक्षिश्च वक्षश्च घाणं स्कन्धो ललाटिका । सर्वभूतेषु निर्दिष्टा उन्नताङ्गाः शुभप्रदाः ॥” इति वररुचिः । अत्र मतभेदेनोक्तेर्न पुन रुक्तिः। मतभेदश्रवणं च रामस्य सकलशास्त्रोक्तमहापुरुषलक्षणपरिपूर्णत्वद्योतनाय । नवतनुः नव तनवः सूक्ष्मा यस्य । तानि च केशश्मश्रुनखलाम त्वगङ्गलिपर्वशेफोबुद्धिदर्शनानि । “ सूक्ष्माण्यङ्गुलिपर्वाणि केशलोमनखत्वचः । शेफश्च येषां सूक्ष्माणि ते नरा दीर्घजीविनः ॥” इति वररुचिः । विभिन्यानोति त्रिभिः पूर्वाहमध्याह्वापराहे कालेः धर्मार्थकामान् व्यामोति अनुतिष्ठतीति । तदुक्तं ब्राझे-"धर्मार्थकामाः कालेषु त्रिषु यस्य स्वनि |ष्ठिताः" इति ॥२०॥ संग्रहानुग्रह इति । संग्रह अर्जनम् । अनुग्रहः फलदानम् ॥२१॥ दशपद्मः दश पद्माकारा अवयवा यस्य सः। तथोक्तम्-" मुखनेत्रास्यजिबोष्ठतालुस्तननखाः करो। पादौ च दश पद्मानि पनाकाराणि यस्य च ॥"इति। दशवृहत् “शिरोललाटे श्रवणे ग्रीवा बक्षश्च हत्तथा । उदरं पाणिपादौ च पृष्ठ दश पहन्ति च" इति । त्रिमितिः “विभिातश्च पश्च स्यातेजसा वशमा श्रिया" इति । द्विशुक्रवान दो शुक्री शुद्धो मातृपितृवंशी यस्य सः। “ो शुक्लो तु शुभी शुद्धो वंशो मातुः पितुस्तथा " इति । पडुब्रतः " कक्षः कुक्षिश्च वक्षश्च प्राणस्कन्धौ ललाटिका । सर्वभूतेषु निर्दिष्टा उन्नतानाः शुभप्रदाः" इति । नवतनुः नवतु स्थानेषु सक्ष्मः । “ सूक्ष्माण्यङ्कलिपर्वाणि केशरोमनखत्वचः । शेफश्च येषां सक्ष्माणि ते नरा दीर्घजीविनः ॥ अस्फुटितामं सक्ष्म श्मश्रु शुभं मृदु च सन्तनं स्निग्धम् । सक्ष्म सूक्ष्मबुद्धिश्च यो नरः स सुखी भवेत् ।" इति। त्रिभिामोतीति । विभिः पूर्वाहमध्याहापराहकालैः धर्मार्थकामानवामोति अनुतिष्ठनीति विभिाप्नोति । बा -"धर्मार्थकामाः कालेषु विषु यम्य म्वनिष्ठिना" इति । ननु त्रिसमखि चोन्नतः त्रिषु स्निग्धः विभिाप्त इत्युक्तं पाक् । इह तु चतुस्समः पन्नतः पवस्निग्धः त्रिमिाप्नोतीत्युच्यते,सत्यम, मतभेदमाश्रित्याक्त त्वाददोषः । अन्येषामप्येवंविधानां सकलशास्त्रोक्तमहापुरुषलक्षणानाम् एकः सकलगुणारामो राम एव लक्ष्यमिति सूचनाय ॥ २०॥ साहानुग्रह इति । संग्रहः ॥१९॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy