SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir इत्याशङ्कयाह-असंशयमिति। दूतवध्यां दूतवधम् । त्रियां भावे क्यार । इन्तर्वधादेश आपः॥१४॥ लक्षणसन्निपातः दूतयोग्याङ्कनसंवन्धः । नः अस्माभिः टी.सं.कां. ॥१४॥ ॥ १५ ॥ धर्मार्थविनीतबुद्धिः धर्मार्थयोशिशक्षितबुद्धिः । परावरप्रत्ययनिश्चितार्थः उत्कृष्टापकृष्टपरिज्ञाननिश्चितार्थः । अस्मिन् विषये इदं कार्य परम् . वैरूप्यमङ्गेषु कशाभिघातो मौण्डय(ढय) तथा लक्षणसन्निपातः। एतान हि दूते प्रवदन्ति दण्डान वधस्तु दूतस्य न नः श्रुतोऽपि ॥ १५॥ कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः । भवद्रिधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः॥ १६ ॥ न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि । विद्युत कश्चित्तव वीर तुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम् ॥ १७ ॥ न चाप्यस्य कपे_ते कश्चित् पश्याम्यहं गुणम् । तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः॥ १८॥ साधुर्वा यदिवाऽसाधुः परैरेष समर्पितः । ब्रुवन् परार्थ परवान् न दृतो वधमर्हति ॥१९॥ अपि चास्मिन् हते राजन् नान्यं पश्यामि खेचरम् । इह यः पुरागच्छेत् परं पारं महोदधेः ॥२०॥ इदमवरमिति विवेकनिश्चितकार्य इत्यर्थः । नियच्छन्ति निगृह्णन्ति । सत्त्ववन्तः व्यवसायवन्तः ॥ १६॥ धर्मवादे धर्मशास्त्रे । लोकवृत्ते लौकिकाचार । शास्त्रबुद्धिग्रहणेषु शास्त्रशब्देन शास्त्रार्थ उच्यते । शास्त्रार्थज्ञानतद्धारणेष्वित्यर्थः ॥ १७॥ न केवलं दूतस्य वधे शास्त्रविरोधःगुणमपिन कंचित्पश्यामि । अतः एतत्प्रेषकेष्वेव वधरूपो दण्डः पात्यतामित्याह-न चेत्यादि ॥ १८॥ साधुवैति । समर्पितः प्रेषितः ॥ १९॥ अस्मिन् हते सति वृत्तान्तनिवे दकाभावादामलक्ष्मणयोरिहागमनाभागेन तब शत्रुक्षयो न स्यात्, विमुक्तेऽस्मिन् एतन्निवेदितवृत्तान्तयोस्तयोरिहागमनादयत्नेन तव शत्रुनाशो भवे दित्यभिप्रेत्याह-अपि चेत्यादिना । इह परं पारम् इह विद्यमानं महोदधेः परं पारम्, इदं दक्षिणकूलमित्यर्थः॥२०॥२१॥ नियोगानुष्ठानकालेषु ॥ १३ ॥ १४ ॥ लक्षणसत्रिपातः दूनयोग्याङ्कनसम्बन्धः । न नः श्रुत.पि नोऽस्माभिः न अनः ॥ १५ ॥ पग़बरप्रत्ययनिश्चितार्थः उत्कृष्ठापकृष्ट ज्ञानेन निश्चितकार्यः । अस्मिन विषये इदं कार्य परम् इदमवरमिति विवेकेन निश्चितप्रयोजन इत्यर्थः । भवद्विधः त्वादृशः । सत्ववन्तः बलवन्तः ॥ १६ ॥ न तु नवान्येनोपदेष्टव्यांशोऽस्तीत्याह-न धर्मवाद इति ॥ १७ ॥ १८ ॥ परुषवक्ताऽयमवश्यं हन्तव्य इत्यत आह-लाधुरिति । समर्पितः प्रेषितः ॥ १९ ॥ अस्मिन् हते चालति वृत्तान्तनिवेदकाभावाद्रामलक्ष्मणयोरिहागमनाभावेन तव शत्रुक्षयो न स्यात् । विमुक्ते त्वस्मिन्नेतनिवेदितवृत्तान्तयोस्तयोरिहागननादयत्नेन तव शत्र १. ॥१४॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy