________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyarmandir
तादृशधैर्ययुक्तो रामो मद्विश्वेषेऽपि हृदये धैर्य करोति कच्चित् ? ॥२९॥ धैर्याकरणे हेतुमाह-न चास्येति । प्रवृत्तिं मदानयनवार्ताम् । प्रणयरोषपक्षे किमेष पितृवचनपरिपालनाय वनं प्राप्तः ? न, किन्तु ममैव हिंसाय इति भावः। रामस्यैव दोषः न ममेति सीतयोक्ते वयमेव किं सम्यक स्थितवन्तः रामविश्लेषानन्तरक्षणे न तनुस्त्यक्ता हीत्येवं हनुमदाशयं ज्ञात्वाऽऽह-न चास्येति । रामस्य मात्रादयः अन्यो बन्धुश्च नेहाद्विशिष्टा न भवन्ति । लोके ।
न चास्य माता न पिता च नान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा । तावत्त्वहं दूत जिजीविषेयं यावत् प्रवृत्ति शृणुयां प्रियस्य ॥३०॥ इतीव देवी वचनं महाथै तं वानरेन्द्रं मधुरार्थमुक्त्वा। श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थ
युक्तं विररामरामा ॥३१॥ सीताया वचनं श्रुत्वा मारुतिीमविक्रमः।शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्॥३२ कस्यचिन्माता पिता भ्रातेत्येवं स्नेहो विसृत्वरो भवति । नचैवं रामस्य मात्रादिषु संभावितः । सर्वोऽपि मय्येकमार्गः कृतः। यावत्प्रियस्य प्रवृत्ति । शृणुयां शृणोमि तावजिजीविषेयं जीवेयम् । इच्छाया इष्यमाणप्रधानत्वादिष्यमाणं जीवनमिहाभिधीयते । रामः 'न मांसं राघवो भुते' इत्युक्तरीत्या भोजनम् 'अनिद्रः सततं रामः' इति निद्रां च हित्वा समुद्रं बद्ध्वा समागच्छन् तापातें प्रपां गते तस्यां भिन्नपानीयपात्रायां सत्यामिव मयि नष्टायां न जीवेत् । अतस्तदागमनपर्यन्तं मया जीवितव्यं परतन्त्रशरीरत्वात् । तदागमनानन्तरमपि यदि जीविष्यामि तदेत्थं वदेदिति भावः । एतावत्पर्यन्तं वानरेति संबोध्य संप्रति दूतत्याह, रामविषयप्रणयरोषस्य दूतपर्यन्तं व्यापनात् । तेन प्रहितः खलु भवानपीति भावः । प्रणयरोपाभावपक्षेपि-न चास्येति । अस्य माता चास्मिन् स्नेहात् मत्तः न विशिष्टा मया न समा च । यथाऽहमस्मिन् स्निग्धा तथा नान्य इत्यर्थः । एतदेवोत्तरार्धेन समर्थ ।। यति तावदिति ॥ ३० ॥ इतीव पूर्व कतिपयानर्थान् विविच्योक्तवान्, संप्रति प्रणयधारासूक्ष्ममृषीणामपदं हि, तत इतीवेत्याह । देवी वल्लभाया । व्यवहारो बहिष्ठानांन प्रतिभाति हि । वचनं महाथै न केवलं बहिष्टानाम् देशिकानामस्माकमपीत्यर्थः, महार्थमित्युक्तेः।तं वानरेन्द्रम् सुग्रीवस्य शेषत्वे ऽभिषिक्तत्वेऽपि पारतन्त्र्ये हनुमानभिषिक्त इत्यर्थः । मधुरार्थ माधुर्येण मध्ये हनुमान वक्तुमारभतेति भावः । उक्त्वा स तदीयाश्च यथाऽभिवर्धन्ते । इदानीं धैर्याकरणे किं कारणमित्याशङ्कच मद्वियोग एव कारणमित्याशयेनाह-न चास्येति । अस्य रामस्य अस्मिन् समये माता च स्नेहान्मत्तो विशिष्टा मया न समा च यथा अहमस्मि तथा पिता च न भवतीत्यर्थः । अत एव प्रवृत्ति मदानयनोद्योगवार्ताम् ॥ ३० ॥ रामार्थयुक्तं राम एवाभिधेयः सद्युक्तम् ॥ ३१ ॥ ३२॥
For Private And Personal