________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
INI
बा.रा.भ. ११.५॥
तथोक्त्वा । श्रोतुं पुनस्तस्य वचोऽभिरामं स्ववचनानुरूपोत्तरं श्रोतुम् । रामार्थयुक्तं रामप्रयोजनयुक्तम्, रामरूपाभिधेययुक्तं वा । विरराम स्वयं
चिटी .मुं.कार भाषणात् स्वामिन्यां भाषमाणायां मध्ये भृत्येनोक्त्ययोगाच्च तूष्णीभूतस्यावकाशप्रदानमकरोत् । रामा पारम्पय्ये विना साक्षाद्वच सौन्दर्यदर्शनं रामेण
स०३१ न लब्धं हीति मुनिः खिद्यति॥३१॥३२॥ न त्वामिति । रामः "नजीवेयं क्षणमपि विना तामसितेक्षणाम्" इत्यध्यवसायी कथं नागच्छेत् । कमललोचने
न त्वामिहस्थ जानीते रामः कमललोचने। तेन त्वां नानयत्याशु शचीमिव पुरन्दरः ॥ ३३ ॥ श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः । चमूं प्रकर्षन् महती हर्येक्षगणसङ्कलाम् ॥ ३४॥ विष्टम्भयित्वा बाणोधैरक्षोभ्यं वरुणालयम् । करिष्यति पुरीलङ्का काकुत्स्थः शान्तराक्षसाम् ॥३५॥ तत्र यद्यन्तरा मृत्युयदि देवाः सहासुराः। स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ॥ ३६॥ तवादर्शनजेनायें शोकेन स परिप्लुतः। न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ ३७॥ मलयेन च विन्ध्येन मेरुणा मन्दरेण च । द१रेण च ते देवि शपे मूलफलेन
च ॥ ३८॥ यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम् । मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रनिवोदितम् ॥३९॥ त्वन्नयनसौन्दर्य दर्पणतलेऽपि किन्न दृष्टवती भवती । एतत्सौन्दर्यवती कथं त्वां विनास तिष्ठेत् । तेन अनेन हेतुना । आशु त्वां नानयति । शची पुरन्दर
इव । अनुबादहस्तगतां शचीमिन्द्रः कश्चित्कालमविज्ञाय ज्ञानानन्तरं यथा आनीतवान् तथेति भावः ॥ ३३ ॥ मह्यं मम । व्यत्ययेन षष्ठयथें चतुर्थी V॥३४॥ समुद्रं कथमतिक्रमिष्यतीत्यत्राह-विष्टम्भयित्वेति । विष्टम्भयित्वा स्तब्धं कृत्वेत्यर्थः ॥ ३५॥ तत्रेति। स्थास्यन्ति, प्रतिबन्धकतयति।
शेषः ॥३६॥३७॥ गिरीणां स्वजीवनस्थानत्वात्तैःशपति-मलयेनेति । दुर्दुरो नाम मलयपरिसरवर्ती चन्दनप्रभवः कश्चित्पर्वतः॥३८॥ यथेति । तथा न त्वामिति । शची पुरन्दर इवेति । अनुसादनीता शची पुरन्दरः कश्चित्कालमविज्ञाय ततो ज्ञात्वा यथा आनीतवान तददित्यर्थः ॥ ३३ ॥ मह्यं मम ॥ ३४॥ विष्टम्भयित्वा अपविध्येत्यर्थः ॥ ३५॥ तत्र त्वदानपनरूपकायें । मृत्युर्यदि अन्तरा पथि रामस्य म्वास्थति, देवा यदि स्थास्यन्ति, विनकारित्वेनेति शेषः । तानपि वषिष्यतीति योजना ॥ २६ ॥३७॥ स्वोक्ता देवीविश्वासार्थ स्वोपजीवनिवासफलमूलादिना शपथं करोति-दईरणेति । दरेण पर्वतेन यथा रामस्य । मुखं द्रक्ष्यसि अस्मिन्नर्थे दर्दुरादिना शपे विश्वासयामीति श्लोकत्रयस्य सम्बन्धः ॥ ३८॥३९॥
धा॥१०५॥
For Private And Personal