SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir कृतो भवदिति राजशास्त्रम । अनेन प्रथमं सव्यं पादं लङ्कायां कृतवानित्यर्थः सिद्धः । तदाह वृहस्पतिः-"प्रयाणकाले च गृहप्रवेशं विवाहकालऽपि सच दक्षिणाइघ्रिम् । कृवाग्रतः शपुरप्रवशे वामं निदध्याचरणं नृपालः॥” इति ।।२-४॥ रामानु०-प्रविध्यति । प्रविश्य प्रवामपक्रम्य । सव्यं पादं चके अग्रत इन शेषः । "प्रयाणकाले न गृहप्रवाशे विवाहकालेपि च दक्षिणा इधिम् । कन्याऽग्रतः शवपुग्प्रवेश वाम निदध्याचरणं नृगलः । इति स्पतिवचनाकारण मटयं पादमप्रतः कृतवान । मः अग्रतः प्रविष्टः मत्वमपत्रा निशायां मामतात्मजः । स महापथमास्थाय मुक्तापुष्पविराजितम् ॥ ३ ॥ ततस्तु तां पुरी लड़ां ग्म्यामभिययौ कपिः॥॥हसितोत्कृष्टनिनदैस्तूर्यवोपपास्सः । वजाङ्कशनिकाशेश्च वजजालविभूषितः । ग्रहमेधैः परी रम्या वभामं द्यौग्विाम्बुः ॥५॥ प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः॥६॥ सिताभ्रसदृशै श्चित्रैः पद्मम्वस्तिकमंस्थितः । वर्धमानगृहेश्चापि सर्वतःसुविभूषिता। [गृहमुख्यः पुरी रम्या बभासे द्यौरिवा म्बुदैः ] ॥ ७॥ तां चित्रमाल्याभरणां कपिराजहितंकरः । राघवार्थ चरन श्रीमान ददर्श च ननन्द च ॥ ८ ॥ या दाणां मधभित माता कृता नयति । अग्रतः मध्यपादनिनपे शत्रवः पराभूताः स्युरिति भावः ॥ ॥ प्रविष्ट इति। महापथम् अस्पाय गम्यत्वनावलम्व्य भविष इति संवन्धः ॥३॥ हमितति । नूर्योपपुरम्मः हसितोत्कृष्टनिनदैः हसितानामुत्कृष्टस्वरैः युक्तेत्यर्थः । वजाडशनिकाशैः वजनशो यस्य सः वज्राङ्कशः ऐरावतः नत्तुल्यैः ।। तदन्छभैरिन्यर्थः । वज्राङ्कशतुल्यसंस्थानवां । वज्रजालविभूषितः वजो रत्नविशेषः । गृहमेषैःगृहश्रेष्ठैः। "उपमितं व्याघ्रादिभिः इत्युपमितममासः|| गमान इमिना निनदः हामी मध्यनिभिः निनदैन । उपलक्षणे तृतीयान्तमेतत् गृहमुख्याविशेषणम् । वत्राशनिकाशः वज्र स्थानाशसंस्थानश्च । यत्रजालविभूपितेः वजारत्यरत्नाला । गृहमपरिनि पारः। गृहमपगिनि पाठे मघटानः श्रेण्याची ॥५॥ प्रजज्वालेत्यादि । पास्वस्तिकतस्वितः पयस्वस्तिकनामभ्यां संम्थानविशेषाभ्यां सयपादाशण मन्त्र कृतो भवति । अप्रतः सन्यपादानक्षपे शत्रवः पराभूताः स्युरिति भावः ॥२॥ प्रविष्ट इनि । महापथमास्थाय गम्यत्वेनावलम्ब्य प्रविष्टः Mu ॥ हम्मिनानामुऋणनि नदेः अट्टहासःबचाशनिकाश: वजनिकाशेरशनिकाशैश्च गृहमे धैः गृहश्रेः । गृहमुख्यरित्यपि पाटः ।।५॥ प्रजज्यानि तात्याल प्रनकाश। पद्मग्वस्तिकामस्थितैः पयस्वस्निकनामभ्या संस्थानविशेषाधा सस्थितः । वद्धमानगृहे वधमाननाम्ना संस्थानन संस्थि: स्यस्ति जग्गाहर आकन्या लनुरश्राः । चतुशाला चतुर्दा सर्वतोभद्रसंजिता । पश्चिमद्वाररहिता मध्यावर्ता हयानना । दक्षिणद्वाररहिता वर्धमाता धनप्रदान - - -- -- For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy