________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsun Gyanmandir
शा
टी.मुं.का.
वा.रा.भ.पावरंदानस्वरूपमाह-यदेति । अत्र रावणस्य दिग्विजये नन्दिकेश्वरादिभिलायाः सद्यो विनाशशापे दत्ते सा ब्रह्माणं गत्ता त्रार्थयामात, विनाशो मे
मा भूदिति । स च तस्यै वरमदात्, तव सद्यो विनाशो न भविष्यति यदा तु वानरस्त्वामभिभविष्यति तदा तु विनाशो भविष्यतीति कथोनीयते
यदा त्वां वानरःकश्चिद्विक्रमादशमानयेत्। तदा त्वया हि विज्ञेयं रक्षसां भयमागतम्॥४८॥ स हि मेसमयस्सौम्य प्राप्तोऽद्य तव दर्शनात् । स्वयम्भूविहितस्सत्यो न तस्यास्ति व्यतिक्रमः॥४९॥ सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः । रक्षसां चैव सर्वेषां विनाशः समुपागतः॥५०॥ तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् । विधत्व सर्वकार्याणि यानि यानीह वाञ्छसि ॥५१॥ प्रविश्य शापोपहतां हरीश्वरः शुभां पुरीं राक्षसमुख्यपालिताम् । यदृच्छया त्वं जनकात्मजां सती विमार्ग सर्वत्र गतो यथासुखम् ॥५२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे तृतीयः सर्गः ॥३॥ स निर्जित्य पुरी श्रेष्ठां लङ्कां तां कामरूपिणीम् । विक्रमेण महातेजा हनूमान कपिसत्तमः। अद्वारेण महाबाहुः ।
प्राकारमभिपुप्लुवे ॥ १॥ प्रविश्य नगरी लंका कपिराजहितंकरः । चक्रेऽथ पादं सव्यं च शत्रूणां सतु मूनि ॥२॥ ॥१८-५१॥प्रविश्येति । शापो नन्दिकेश्वरादिकृतः । यदृच्छयेत्यस्य गत इति सम्बन्धः। यदृच्छयाऽत्र प्राप्तस्त्वमित्यर्थः ॥५२॥ रामानु० प्रवि श्येति । हरीश्वरस्त्वं यहच्या स्वरं विमार्गेति सम्बन्धः ॥ ५२ ॥ इति श्रीगोविन्द० श्रीरामायणभपणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने तृतीयःसगाशा स निर्जित्येत्यादि । अद्वारेणेत्यनेन लङ्कापरिभवो राक्षसैन ज्ञातुं शक्य इति द्योत्यते ॥१॥रामानु-अद्वारेणेति । “ग्रामं वा नगरं वापि पचन वा परस्य । विशेषात्समये सीम्य न द्वारेण विशेबृपः॥” इत्युक्तमकारेण अद्वारेण प्रविष्टवान् ॥ १॥ प्रविश्येति । चक इति । शत्रदेशप्रवेशे प्रथम सव्यपादः कार्यः स तु शत्रामाधM वरस्वरूपमाह-यदेति । अत्र रावणाधिक्षेपक्षुमितनन्दिकेश्वरशापात् सद्यः प्राप्तो विनाशः स्वयम्भूवरप्रसादात् वानरास्कन्दनपर्यन्तं प्रतिबद्ध इति कथाऽनुसन्धया
॥ ४०-५१ ॥प्रविश्यति । यदृच्छया स्वेरम ॥ ५२॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्त्वदीपिकाख्यायो सुन्दरकाण्डव्याख्यायो तृतीयः सर्गः ॥३॥ JMअद्वारेणेति । शत्रुस्थानमद्वारेण प्रवेष्टव्यमिति शास्त्राद्वारेणेत्युक्तम् ॥ १॥ प्रविश्येति । प्रवेष्टुमुपक्रम्य सय पादं चक्रे, अने इति शेषः। सः अग्रतः कृत
॥१९॥
For Private And Personal