________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
सतत इति । यास्यास्यामि । इत्युवाचेति सम्बन्धः ॥ ३७॥ वेगिता सञातवेगा ॥ ३८॥ संगामास सकोचयामास ॥ ३१-४४ ॥ प्रसीदेति
ततःस कपिशार्दूलस्तामुवाच निशाचरीम् । दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ॥ ३७॥ ततः कृत्वा महा नादं सा वै लङ्का भयावहम् । तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥३८॥ ततः स करिशार्दूलो लङ्कया ताडितो भृशम् । ननाद सुमहानादं वीर्यवान पवनात्मजः ॥३९॥ ततः संवर्तयानास वामहस्तस्य सोऽङ्गुलीः। मुष्टिनाऽभि जघानैनां हनूमान् क्रोधमूछिनः॥४०॥ स्त्री चेति मन्यमानेन नातिकोधस्स्वयं कृतः॥४१॥ सा तु तेन प्रहा रेण विह्वलाङ्गी निशाचरी। पपात सहसा भूमौ विकृताननदर्शना॥४२॥ ततस्तु हनुमान प्राज्ञस्तां दृष्ट्वा विनिपाति ताम् । कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम् ॥ ४३॥ ततो वे भृशसंविना लंका सा गद्गदाक्षरम् । उवाचागर्वितं वाक्यं हनुमन्तं प्लवङ्गमम् ॥४४॥ प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम । समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः ॥४५॥ अहं तु नगरी लङ्का स्वयमेवप्लवङ्गम । निर्जिताऽहं त्वया वीर विक्रमेण महाबल
॥४६॥ इदं तु तथ्यं शृणु वै अन्त्या मे हरीश्वर । स्वयंभुवा पुरा दत्तं वरदानं यथा मम ॥४७॥ समये स्त्रीवधवर्जनव्यवस्थायाम् । सत्त्ववन्तः धैर्यवन्तः ॥ ४५ ॥ अहं त्वित्यर्ध भिन्नं वाक्यम्, एकवाक्यत्वेऽहंशब्दस्य पुनरुक्तिः ॥४६॥ १७॥ इति सम्बन्धः ॥ ३५-३७ ॥ वेगिता सातवेगा ॥ ३८ ॥ ३९ ॥ अङ्गुलीः संवर्तयामास मुष्टिमाववन्धेत्यर्थः ॥ ५० ॥४१॥ विकृताननदर्शना विकृताननदृष्टिः ॥४२-४४ ॥ प्रसीदेति । समये स्त्री न हन्तव्योंने व्यवस्थायाम् ॥ ४५ ॥ दुर्जयत्वज्ञापनाय स्वस्वरूपं तावदाह-अहं त्विति । अहं स्वयं साक्षात् लकानगयेव | लङ्कानगर्यधिष्ठात्री देवतेव, अधिष्ठानदेवतात्वादेवाहं दुर्जयेत्यर्थः । ततः किमत आह-निर्जितेति ।दुर्जयाऽप्यहं त्वया बलानिजिता अतः सत्यं स लङ्कान्तर्वर्तिनो राक्षसाः निर्जिता इति भावः॥४६॥ स्वनिर्जयेन रक्षसां निर्जितत्वप्रतिपादनस्य कारणमाह-इदमित्यादिना । वरदानं दत्तम् वरदानं कृतमित्यर्थः ॥ १७ ॥
For Private And Personal