________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
|
समुत्था भविष्यतीत्यन्वयः ॥३०-३२॥ यदीति । रामः रावणस्य निवेशने मां वर्तमानाम् जानीयायदि तदा लङ्का निर्दग्धा भविष्यतीति पूर्वेण सम्बन्धः ॥ ३३ ॥ समयःद्वादशमासात्मकः सङ्केतः । तस्य कालः आगतः सन्निहित, मासद्वयमात्रपरिशेषादिति भावः ॥ ३४ ॥ पाप कारिणः ये नैर्ऋताः अधर्मादेतोः अकार्य न जानन्ति, महोत्पातस्संभविष्यति ॥ ३५॥ एतदेव विवृणोति-नेत इति ॥ ३६॥ ३७॥ यदीति ।
सान्धकारा हतद्योता हतराक्षसपुङ्गवा । भविष्यति पुरीलङ्का निर्दग्धा रामसायकैः ॥३२॥ यदि नाम स शूरो मां रामो रक्तान्तलोचनः। जानीयादर्तमानां हिरावणस्य निवेशने ॥३३॥ अनेन तु नृशंसेन रावणेनाधमेन मे। । समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः॥ ३४॥ अकार्य ये न जानन्ति नैर्ऋताः पापकारिणः । अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ॥ ३५॥ नैते धर्म विजानन्ति राक्षसाः पिशिताशनाः । ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ॥ ३६॥ साऽहं कथं करिष्यामि तं विना प्रियदर्शनम् । रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ॥३७॥ यदि कश्चित् प्रदाता मे विषस्याद्य भवेदिह । क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ॥३८॥ नाजानाजीवती रामः स मां लक्ष्मणपूर्वजः । जानन्तौ तौ न कुर्यातां नोयो हि मम मार्गणम् ॥ ३९॥ नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः । देवलोकमितो यातस्त्यक्त्वा देहं महीतले ॥४०॥ धन्या देवाः सगन्धर्वाः
सिद्धाश्च परमर्षयः। मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ॥४१॥ शपतिनेति नाभावः आपः॥३८॥ नाजानादिति । जीवती जीवन्तीम् । न न कुर्यातां कुर्यातामेव । तदाह वामन:-"संभाव्यनिषेपनिवर्तने द्वौ प्रतिषेधौ"
यदीति । सः रामः मां रावणस्य निवेशने वर्तमानी जानीयाद्यदि तोह लङ्का रामसायकैविदग्धा भविष्यतीति पूर्वेण सम्बन्धः ॥२३॥ तर्हि जितं त्वयेत्याशय
सत्यम, किन्तु ततः प्रागेव मामयं मारयिष्यतीत्याह-अनेनेत्यारिलोकत्रयेण । समयः "मासान द्वादश भामिनि" इत्युक्तसमयः ॥ ३४ ॥ ननु, विभीषिकामात्र समेतत् कथमकार्य करिष्यतीत्यत आह-अकार्यमिति । ये पापकारिणो नेताः अधर्माद्धेतोरकार्य न जानन्ति, तैर्महोत्पातः मद्वधरूपमहाननर्थः साम्प्रतं भविष्यति हि॥३५॥ तदेव विवृणोति-नैत इति ॥ ३६-३८ ॥ तदेवं महावीरस्य मय्यनुरक्तस्य रामस्य ममानन्वेषणे कारणं मजीवनापरिज्ञानं वा स्वविपत्तियां तात्विकवैराग्यं वा प्रवासदोषान्मयि प्रेमनाशो वा मामकगुणहीनता वा मद्भाग्यविपर्ययो वेति षट्कारणान्युत्प्रेक्षते-नाजानादित्यादिलोकपटकेन ॥ ३९-४१॥
For Private And Personal