________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalashsagarsuri Gyarmandie
भा.रा.भू.
॥७॥
रावणद्वन्द्वयुद्धे ॥२१-२३॥ अई यथा एवं रुदती रुदन्त्यस्मि । तथा निहतनाथानां राक्षसीनां गृहे गृहे भूयः भूरि रुदन्त्यः भविष्यन्ती
त्यर्थः ॥२४॥ अन्विष्यति । रक्षसां लकामन्विष्य कुर्यात्, रिपुनाशनमिति शेषः ॥ २५ ॥२६॥ दुष्प्रस्थानः दुर्गिः, दुराचार इति यावत् । H॥२७॥ अशुभानि अशुभसूचकानि । इतप्रभेत्यत्र लङ्केत्यनुकर्षः । लङ्का अचिरेण कालेन हतप्रभा भविष्यतीत्यत्र यादृशानि सूचकानि स्युः इह
विधमेच्च पुरी लङ्का शोषयेच्च महोदधिम् । रावणस्य च नीचस्य कीर्ति नाम च नाशयेत् ॥२३॥ ततो निहत नाथानां राक्षसीनां गृहे गृहे। यथाऽहमेवं रुदती तथा भूयो न संशयः॥ २४॥ अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः । न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ॥ २५ ॥ चिताधूमाकुलपथा गृध्रमण्डलसङ्कला। अचिरेण तु लडेयं श्मशानसदृशी भवेत् ॥२६॥ अचिरेणैव कालेन प्राप्प्याम्येव मनोरथम् । दुष्प्रस्थानो ऽयमाख्याति सर्वेषां वो विपर्ययम् ॥ २७॥ यादृशानीह दृश्यन्ते लङ्कायामशुभानि वै । अचिरेण तु कालेन भवि ष्यति हतप्रभा ॥२८॥ नूनं लङ्का हते पापे रावणे राक्षसाधमे। शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ॥२९॥ पुण्योत्सवसमुत्था च नष्टभी सराक्षसी । भविष्यति पुरी लङ्का नष्टभी यथाऽङ्गना ॥ ३० ॥ नूनं राक्षस
कन्यानां रुदन्तीनां गृहे गृहे । श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ॥ ३॥ लङ्कायां तादृशान्यशुभानि दृश्यन्त इत्यन्वयः ॥२८॥ नूनमिति । दुर्घषेति लकाविशेषणम् ॥ २९॥ पुण्योत्सवेभ्यस्समुत्या निकृत्तपुण्योत्सवे त्यर्थः । सराक्षसी राक्षसीजनमात्रयुक्तेत्यर्थः । इयं लङ्कापुरी । नटभी सराक्ष ती अर्यात् इतराक्षसा नष्टभी अङ्गना यथा अङ्गनेव पुण्योत्सव यथाऽहमेचं रुदत्यस्मि तथा तासा गृहे गृहे रुदन्न्यो राक्षस्यो भूयो भूयिष्ठं भविष्यन्तीत्यर्थः ॥ २४ ॥ ननु ज्ञाने खल्विदं सम्भाव्यत, ज्ञानमेव दुर्लभम्, तबाहअविष्येति । अचिन्यसामर्थ्यत्वादेवाप्रदाच लङ्कामप्यन्विष्य मा ज्ञात्वा रक्षसां कुर्यात, विनाशनमिति शेषः । विनाशस्येपत्करत्वमाह नहीति ॥ २५॥ २६॥ अचिरेणेति । कुन: दुष्पस्थानः दुर्मार्गवर्तनं कर्तृ विपर्ययमाख्याति ॥ २७ ॥ यादृशानीति । याहशानि दृश्यन्ते तैरेव हतप्रभा भविष्यतीति ज्ञायत इत्यर्थः॥ २८॥ शोषम्, ऐश्वर्यादरिति शेषः ॥ २९॥३०॥ ध्वनि रोदनशब्दम् । दुःखार्तानामिवेति च पाठः ॥ ३१॥ ३२॥
teen
For Private And Personal