________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
ततः शाखान्तरे लीनमित्यादि श्लोकद्वयमेकान्वयम् । दृष्ट्वा पूर्व सामान्यतो दृष्ट्वा भयाचलितमानसा सती विशेषतो ददर्श। वेष्टितार्जुनवस्त्रं वेष्टित रा धवलवस्त्रम् । तं पूर्वोक्तम् ॥ १-४॥ रुरोदेत्यर्द्धम् । मन्दं राक्षस्यः श्रुत्वा किमिदमिति विचारयिष्यन्तीति भयेनेति भावः ॥५॥६॥ सेति ।
ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा । वेष्टितार्जुनवस्त्रं तं विद्युत्सवातपिङ्गलम् ॥ १॥ सा ददर्श कपि तत्र प्रश्रितं प्रियवादिनम् । फुल्लाशोकोत्कराभासंतप्तचामीकरेक्षणम् ॥२॥ [साथ दृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम् ।] मैथिली चिन्तयामास विस्मयं परमं गता। अहो भीममिदं रूपं वानरस्य दुरासदम् । दुनिरीक्ष्यमिति ज्ञात्वा पुन रेख मुमोह सा॥३॥ विललाप भृशं सीता करुणं भयमोहिता। रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी ॥४॥ सरोद बहुधा सीता मन्दं मन्दस्वरा सती॥५॥ सा तं दृष्ट्वा हरिश्रेष्ठं विनीतबदुपस्थितम् । मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी ॥६॥ सा वीक्षमाणा पृथुभुनवकं शाखामृगेन्द्रस्य यथोक्तकारम् । ददर्श पिङ्गाधिपते रमात्यं वातात्मजं बुद्धिमतां वरिष्ठम् ॥ ७॥ सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता । चिरेण
संज्ञा प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा ॥ ८॥ वीक्षमाणा विचारयन्ती । ददर्श पुनरनुकूलोऽयं स्यादिति ददशेत्यर्थः । भुनाकं वक्रमुखम् । ययोक्तकारम् आज्ञाकरम् ॥ ७॥ सा तमिति । विसंज्ञा मूञ्छिता। गतासुकल्पा मृतप्राया । इवशब्दो वाक्यालङ्कारे । चिरेण संज्ञा प्रतिलभ्य कालेनैव प्रबोधन प्रबुद्धवतीत्यर्थः। विकृतवानरवेषदर्शनेन तत इति । चलितमानसा, अभूदिति शेषः । वेष्टितार्जुनवस्त्रं संवेष्टितधवलवस्त्रस्वरूपम् । यद्वा वेष्टितम् अर्जुनं धवलं वस्त्रं यस्य सः वेष्टितार्जुनवस्त्रः तम् ॥१॥ ददर्श विशेषतो ददशेत्यर्थः ॥२-६॥ वीक्षमाणा इदं वाक्यं राक्षस्यः श्रुतवत्यः किमिति शङ्कया परितो वीक्षमाणेत्यर्थः । शाखामृगेन्द्रस्य सुग्रीवस्य यथोक्तकारम् | [स-विनीतवत् स्वार्थे वतिः । विनीताः सन्त्यस्येति विनीतवान् । स चासाववस्थितश्च त वा । अथवा विनीतं विनीतिः तश्विासाववस्थितश्च तम् । यद्वा विनीतं विशिष्टनीत वदतीति स विनीतवद : विनीतवासमी। स चासौ वस्थित तम ॥1निक-यथोक्तकारं कामानाकरम् । यता पथोक्तवेष्टितार्जुनवखाद्याकारम् । मान्दसो हवः ॥ स०-पयोक्तकार वष्टितार्जुनवनाकारं वा । उपसर्माण | धातुलीनार्थबोधकावेनाहिकलोपिकारशन्द एवाकारवाची ॥७॥
For Private And Personal