________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥९०॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७ यथारूपां यादृशशरीराम् । यथावर्णा यादृशरूपाम् । यथालक्ष्मी यादृशकान्तिम् । राघवस्य राघवात् ॥ १५ ॥ १६ ॥ तत इति । सुकेशी नीलसूक्ष्म केशी, वक्रिम्णः पूर्वमुक्तत्वात् ॥ १७ ॥ १८ ॥ सेति । पार्श्वम् आकाशं भूमिं चावेक्षमाणा । अधस्तादित्यनेन यथा भूमिं भित्त्वा कश्विन्नरः राम नामानि कीर्तयेत्तथाऽन्यत्रापीत्यपिना संभावनोच्यते । शिशुपावृक्षस्याधस्तात्तिर्यगूर्ध्वमिति वा । तमचिन्त्यबुद्धिं ददर्श । तद्वपुवलोकनात्पूर्वे तस्य यथारूपां यथावर्णी यथालक्ष्मीं च निश्चिताम् । अश्रौषं राघवस्याहं सेयमासादिता मया ॥ १५ ॥ विररामैव aisa वाचं वानरपुङ्गवः । जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता ॥ १६ ॥ ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् । उन्नम्य वदनं भीरुः शिशुपावृक्षमैक्षत ॥ १७ ॥ निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य । स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ॥ १८ ॥ सा तिर्यगूर्ध्वं च तथाप्यधस्तान्निरक्षिमाणा तमचिन्त्यबुद्धिम् । ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्यम् ॥ १९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥
हृदयमेवं परिच्छिनत्ति स्म । इह लङ्कायां प्रविश्यावरोधाराममध्यप्रवेशेनायं निपुणतरमतिरिति निश्चितवतीत्यर्थः । पिङ्गाधिपतेरमात्यं स्वरविशेषे णायं वानरः, तत्रापि न स्वतन्त्रः, किन्तु स्वसजातीयस्य राज्ञः कस्यचिदमात्योऽयम्, तद्राज्य कार्यमेतदस्तगतमिति निश्चितवती । वातात्मजं राम प्राणहेतुभूतमत्प्राणनहेतुत्वेन सर्वप्राणिप्राणन हेतुत्वेन वायुपुत्रोऽयमित्यवगतवती । सूर्यमिवोदयस्थं रामदिवाकरस्योदयसूचकमुदयगिरिस्य मरुण मित्र स्थितम् । सूरः सूर्यः । " सूरसूर्यार्यमादित्य द्वादशात्मदिवाकराः" इत्यमरः । “सूरसूतोऽरुणोऽनूरुः" इत्यु केस्सूरस्य सम्बन्धी सूर्यः । दिगादिवाद्यत् । भवतापि सम्बन्धः विशेष एव । यद्वा सूर्यशब्देन तत्संबन्ध्यरुणो लक्ष्यते । " सूर्योऽरुणे च सूर्ये च " इति निघण्टुरस्तीत्याहुः | औचित्यादत्र सूर्यो ऽरुणः ॥ १९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ ३१ ॥ यथेति । यथारूपां यादृग्रूपाम् । यथावर्णो यादृशवर्णाम् । यथालक्ष्मी यादृशलक्ष्मीकाम् । राघवस्य राघवात् । अश्रोषं विनिश्चिनं नूनम् सेयमासादितेत्यर्थः ।। १५-१९ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामाय गतस्त्वदीपिकाख्याय सुन्दरकाण्डव्याख्यायाम् एकत्रिंशः सर्गः ॥ ३१ ॥
For Private And Personal
टी. सुं.की. स० ३१
॥९०॥