________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
भा.रा.भ.
१५३॥
स०५७
कल्लोलास्फालवेलान्तं तरङ्गैरास्फाल्यपानतीरोपान्तम् ॥३४॥ इति श्रीगोविन्द श्रीरामा० शृङ्गार० सुन्दरकाण्डव्याख्याने पदपञ्चाशः सर्गः ॥५६॥
टो.सं.का 'उत्पपात नभो हरिः' इत्युक्तम् । तल्लनं रूपकेण चतुर्भिर्वर्णयति-सचन्द्रेत्यादिना । कारण्डवः जलकुक्कुटः। कादम्बः कलहंसः। “कादम्बः कल 1
स लिलयिषुर्भीमं सलीलं लवणार्णवम् । कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः॥ ३४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमन्सुन्दरकाण्डे षट्पञ्चाशः सर्गः ॥५६ ॥ [आप्लुत्य च महावेगः पक्षवानिव पर्वतः।] सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् । तिष्यश्रवणकादम्बमभ्र शैवालशादलम् ॥ १॥ पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम् । ऐरावतमहादीपं स्वातीहंसविलोलितम् ॥२॥ वातसङ्घातजातोर्मिचन्द्रांशुशिक्षिराम्बुमत । भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ॥३॥ हनुमान मारुतगतिर्महानौ
रिव सागरम् । अपारमपरिश्रान्तः पुप्लुवे गगनाणवम् ॥ ४॥ हंसः स्यात्" इत्यमरः । अभ्रशैवालझादल मेघस्य शेवालत्वेन पन्तस्थशादलत्वेन च रूपणम् ।।१॥ लोहिताङ्गः अङ्गारकः स एव महाग्रहःमहाग्राहः यस्य तम् । ऐरावतस्याभ्रमातङ्गत्वनाथगामित्वात्तत्र संभवः । दिलोलितम् अवगाढम् ॥२॥ वातसातजातोर्मय एव चन्द्रांशवः तैः शीतलजलवत् । भुजङ्गादीनां कमलोत्पलत्वेन रूपणं तत्तद्वर्णभेदेन । अब गगनस्यार्णवत्वेन चन्द्रादीनां तदवयवकुमुदादित्वेन च रूपणात्सावयवरूपकम् । तस्य नौरिख कल्लोलास्फालबेलान्तम् आस्फाल्पत ४५म्फिाल: कल्लोलानामास्फालो वेलान्तो यस्य तन् ॥ ३४ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिका ख्यायां सुन्दरकाण्डव्याख्यायां षट्पञ्चाशः नः ॥५६॥ [लनीयं गगनमणवत्वेन निरूपयति-आप्लुत्येत्यादिना । चन्द्र एव कुमुदम् । कारण्डवः जलपक्षिविशेषः कादम्बः कलहंसः ॥१॥ लोहिताङ्गः अङ्गारकः । रेरावनः इन्द्रगजः॥२॥ चन्द्रांशुशिशिराम्बुमत् चन्द्रौशव पव शिशिराम्बु तदस्यास्तीति तद्वत् । भुजङ्गयक्षगन्धर्वा एव प्रबुद्धकमलोत्पलानि यस्मिन तत् । अत्र गगनस्यार्णवत्वेन चन्द्रादीनां तदवयवकुमुदादित्वेन च निरूपणात सावयवरूपकम् ॥३॥४॥ ॥१५॥
स०-गगनार्णवनिति नपुंसकत्वमार्यम् । नपुंसको वाऽर्णवशब्दः । “ अस्मदीय गुणार्णवम् " इत्यनुव्याझ्यानसुधायां पूर्वमाचारतिवन्ततामानित्यानन्तरं पचायचि अर्णवमिति त्रिलिङ्गः साधारेत्युक्तेः ।। गगनार्णवः प्रसिद्धार्णव रख । न पुनस्स एवेति आचारकिबन्ततादिक.मुपपन्नम् ॥.॥
For Private And Personal