________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
का.रा.भ.
स.५२
दर्शनादधिक्याभावाच्च ते अनादरणीयाः॥ ३३ ॥३॥रामानु-हनुमजनक इति । अनिलः पुच्छानलयुत्तोपि । पालेयानिलशीत हिममारुतवच्छीतलस्सन् । गदेव्याः स्वास्थ्यकरो क्वाविति सम्बन्धः । अस्मात्परतः दह्यमाने च लागूल इति शोकः । अनयोः श्लोकयोईयोर्मध्ये मरमावाक्यभूताः केचन श्लोकाः कतिपयकोशेष दृश्यते । बहुकोशेषु
मदर्शनादीचित्याभावाच ते अनादरणीयाः ॥ ३३ ॥ ३४॥ प्रदीप्त इति । रुजं पीडाम् । शिशिरस्येव सम्पातः शिशिरस्य चन्दनोशीरादेः संपातः सह इव स्थितः । अत्यन्तशीतल इत्यर्थः । एतेन हेतुविशेषं न पश्यामीन्युक्तम् ॥ ३९ ॥ हेतुविशेषानिश्चिनोति-अथवेत्यादिना । पूवता मया सरितां पतो।।
प्रदीप्तोऽनिरयं कस्मान्न मां दहति सर्वतः। दृश्यते च महाज्वालः करोति न च मे रुजम् । शिशिरस्येव सम्पातो लायूलाग्रे प्रतिष्ठितः॥३५॥ अथवा तदिदं व्यक्तं यद् दृष्टं प्लवता मया।रामप्रभावादाश्चर्य पर्वतः सरितां पतो ॥ ३६ ॥ यदि तावत् समुद्रस्य मैनाकस्य च धीमतः । रामार्थ सम्भ्रमस्तादृक् किमग्निर्न करिष्यति ॥ ३७॥ सीतायाश्चानृशंस्येन तेजसा राघवस्य च। पितुश्च मम सख्येन न मां दहति पावकः॥३८॥ भूयः स चिन्तयामास मुहूतै कपिकुञ्जरः ॥ ३९॥ आप घिसंज्ञाकार्यम् । समुद्रमध्ये पर्वतः पर्वतरूपं यदाश्चर्यम् अद्धतरूपं वस्तु दृष्टं तददिदमग्नेः शैत्यं रामप्रभावात् सनातं व्यक्तं निश्चितम् ॥ ३६॥ एतदेवोपपादयति-यदीति । संभ्रमः त्वरा । किमग्निर्न करिष्यति, संभ्रममिति शेषः । रामार्थ मैनाकस्य संभ्रमो यदि स्यादनेस्तादृशस्संभ्रमः कुतो न भविष्यतीत्यर्थः ॥ ३७॥ आनृशंस्येन दयया ॥ ३८॥ स चिन्तयामास, अनन्तरकर्तव्यमिति शेपः ॥ ३९ ॥ श्यत इति । मेरुजं न करोति प्रत्युत शिशिरस्य सम्पात व हिमसवात इच वर्तते। अत्र हेतुं न पश्यामीनि शेषः ॥ ३५ ॥ हेतुविशेषान निधिनोति-अथवे त्यादि । प्रथता मया सरिता पतो रामप्रभावात पर्वतः पर्वतरूपमाश्चर्य यत् यस्मात्कारणात् दृष्टं तस्मात्कारणात इदम्' अनेः शैत्यमपि रामप्रभावात्सातम् व्यक्तं निश्चितमिति योजना ॥ ३६॥ कुत इत्यत आह-यदीति । सम्धमः त्वरा यदि तदा अग्निः किं किमिति न करिष्यति, शैत्यमिति शेषः ॥ ३७ ॥ सीताया माइति । आनृशंस्येन कृपया ॥ ३८॥ भूयः स चिन्तयामास । अनन्तरकर्तव्यमिति शेषः ॥ ३९॥
ति-ननु समुद्रप्रेरणेन मैनाकोत्थानं युज्यते, अग्नेस्तु स्वभाववपरीत्यं कुतस्तत्राह-यदीति । तावदिति वाक्यालङ्कारे । रामार्थ रामोपकारार्थम् । नाक मम्मो यदि आदरपूर्वक रवरा यदि । तदा रामेण नित्यमुपासितोऽभिः रामोपकारार्थ कथमपि शेत्ये किन करिष्यतीत्यर्थः ॥ ३७॥
|॥१४॥
For Private And Personal