________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
चिन्तितमेवाह-उत्पपातेति । पुरद्वारमिति । विभक्तरक्षस्सम्बाध निवृत्तरशस्सञ्चारम् ॥ ४० ॥स इति । अवशातयत् अवाशातयत्, अच्यावय दित्यर्थः ॥ ११-४३ ॥ निहत्वा निहत्य । ल्यबभाव आर । लालकृतार्चिमाली लाशूले कृतज्वालामालः | अर्चिमाली तेजःपुजवानादित्य इव
उत्पपाताथवेगेन ननाद च महाकपिः।पुरदनतः श्रीमान शैलशृङ्गमिवोन्नतम् । विभक्तरक्षस्सम्बाधमाससादा निलात्मजः॥४०॥ स भूत्वा शैलसङ्काशःक्षणेन पुनरात्मवान् । ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ॥४१॥ विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसनिमः। वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ॥४२॥ स तं गृह्य महाबाहुः कालायसपरिष्कृतम् । रक्षिणस्तान पुनः सर्वान सूदयामास मारुतिः ॥४३॥ स तात्रिहत्वा रणचण्ड विक्रमः समीक्षमाणः पुनरेव लङ्काम् । प्रदीप्तलाद्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली ॥४४॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ॥५३॥
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः । वर्धमानसमुत्साहः कार्यशेषमाचिन्तयत् ॥ १॥ किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम् । यदेषां रक्षसां भूयः सन्तापजननं भवेत् ॥२॥
वनं तावत प्रमथितं प्रकृष्टा राक्षसा हताः। बलैकदेशः क्षपितः शेष दुर्गविनाशनम् ॥३॥ प्रकाशत प्राकाशत । अनित्यत्वादडभावः। अर्चीतीकारान्तत्वमार्षम् ॥४४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥५३॥ वीक्षमाण इत्यादि। कृतमनोरथः पर्याप्तमनोरथः॥१॥२॥बलैकदेशः सेनेकदेशः क्षपितः विभकरक्षासम्बाध वियुक्तरक्षस्सबारमित्यर्थः॥ ४०॥ शैलसाशो महान भूत्वा इस्वता प्राप्त इत्यनेन देहसोक्षम्यात्स्वयमेव बन्धगलनमुक्तम् । एवं रीत्या बन्धनान्यवशातयत ॥४१॥ विमुक्त्यनन्तरं पुनः पर्वताकारोभवत् ॥ ४२ ॥४३॥ प्रदीप्तलालकृतार्चिमाली पुच्छावृतज्वलन इत्यर्थः। अत्र रेफाभावः आपः ॥ ४ ॥ इति श्रीमहेश्वरतीर्यविरचिनायो श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां त्रिपचाशः सर्गः ॥५३ ॥॥१॥ यदेवो भूयस्सन्तापजननं भवेत नाहशमेव साम्प्रतं कर्न किमिति कार्यशेषमचिन्तयादित्यः॥२॥ तदेव निचिनोति शेष दुर्गविनाशनमिति ॥ ३ ॥
For Private And Personal