SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.रा.भ. ११४ नाशितः । दुर्गविनाशनं पुरविनाशनम् । शेषम् अवशिष्टम् ॥३॥ कर्म पूर्वोक्तं वनभङ्गादिकम्, समुद्रलनं दूत्यं वा । सुखपरिश्रमं सफलायासम् ।। शक्यमेतदित्याह अल्पयत्नेनेति । अस्मिन्कार्ये, कृते सतीति शेषः ॥४॥केनोपायेनेदं सुकरमित्याशय तमाह-यो हीति । यः अग्निः । अतिशीतलतया । दुर्गे विनाशित कर्म भवेत् सुखपरिश्रमम् । अल्पयत्नेन कार्येऽस्मिन् मम स्यात् सफलः श्रमः॥४॥ यो ह्ययं मम लांगूले दीप्यते हव्यवाहनः । अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ॥५॥ ततःप्रदीप्तलाशलः सविधुदिव तोयदः । भवनाग्रेषु लङ्काया विचचार महाकपिः॥६॥ गृहाद गृहं राक्षसानामुद्यानानि च वानरः। वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः॥७॥ अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् । अग्निं तत्र स निक्षिप्य श्वसनेन समो बली ॥८॥ ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् । मुमोच हनुमाननि कालानल शिखोपमम् ॥ ९॥ वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः। शुकस्य च महातेजाःसारणस्य च धीमतः। तथा चेन्द्रजितो वेश्म ददाह हरियूथपः॥१०॥ जम्बुमालेः सुमालेश्च ददाह भवनं ततः ॥११॥ रश्मिकेतोश्च भवनं सूर्यशत्रीस्तथैव च । ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ १२॥ युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः। विद्युजिह्वस्य घोरस्य तथा हस्तिमुखस्य च ॥ १३॥ करालस्य पिशाचस्य शोणिताक्षस्य चैव हि । कुम्भ कर्णस्य भवनं मकराक्षस्य चैव हि ॥ १४ ॥ मम महोपकारं कृतवान् । अस्य सन्तर्पणं न्याय्यमित्यर्थः॥५॥ तत इत्यादि । अत्र बन्धविस्रसनाय पूर्व तनुसङ्कोचे कृतेपि कार्यार्थममिवर्तिः स्थापितेति । बोध्यम् । सविद्युदिव तोयद इति सर्वत आवृत्य सञ्चारे दृष्टान्तः॥६-९॥ वज्रदंष्ट्रस्येत्यादि सार्घश्लोकः ॥ १०॥ जम्बुमालोरत्यर्धम् ॥ ११॥ रश्मि कर्म समुद्रलहनादिकम् । सुखपरिश्रम सफलप्रयासम् । न चाशक्यमेतदित्याह अल्पयत्नेनेति । अस्मिन् कार्ये दुर्गविनाशकार्ये, कृते सतीति शेषः ॥४॥ केनोपा पेन दुर्गविनाशनं स्यात् ? अत आह-यो हीति ॥५॥ तोषदः सन्ध्यातोयदा, हनुमतो रक्तवर्णत्वात् ॥ ६ ॥ उद्यानानि गृहारामाः ॥७॥ प्रहस्तस्य प्रधानमन्त्रित्वा ॥१४॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy