________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
तोरित्यादिपञ्चश्लोकी । वर्जयित्वेति । विभीषणगृहं प्रति वर्जयित्वेति सम्बन्धः ॥ १२-१६॥ तेषु तेष्विति ।भवनेविति गृहविशेषणं समृद्धिमत्परम् । ऋद्धि मणिमुक्ताप्रवालादिकाम् ॥१७॥१८॥ तत इत्यादि । सर्वमङ्गलशोभिते सर्वमङ्गलद्रव्ययुक्ते॥१९॥२०॥ श्वसनेनेति । पूर्व रावणादिभीतावग्न्यनिलो
यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च । नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ॥१५॥ वर्जयित्वा महातेजा विभीषणगृहं प्रति । क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः ॥१६॥ तेषु तेषु महार्हेषु भवनेषु महायशाः। गृहेष्वृद्धि मतामृद्धिं ददाह स महाकपिः ॥ १७॥ सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान् । आससादाथ लक्ष्मीवान् रावणस्य निवेशनम् ॥ १८॥ ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते । मेरुमन्दरसङ्काशे सर्वमङ्गलशोभिते ॥ १९॥ प्रदीप्तमग्निमुत्सृज्य लाङ्कलाग्रे प्रतिष्ठितम् । ननाद हनुमान वीरो युगान्तजलदो यथा ॥२०॥ श्वसनेन च संयोगादतिवेगो महाबलः । कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ॥ २१॥ प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत् । अभूच्छसनसंयोगादतिवेगो हुताशनः ॥ २२ ॥ तानि काञ्चनजालानि मुक्तामणिमयानि च । भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च ॥ २३ ॥ तानि भग्नविमानानि निपेतुर्वसुधातले । भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये ॥२४॥ संजज्ञे तुमुलः शब्दो राक्षसानां प्रधावताम् । स्वगृहस्य परित्राणे भग्नो
त्साहगतश्रियाम् । नूनमेषोऽग्निरायातः कपिरूपेण हा इति ॥२५॥ इदानीं राक्षसक्षयं देवबलोदयं च प्रत्यासन्नं विदित्वा निश्शङ्कांवभूतामिति भावः ॥२१-२४ ॥ संजज्ञ इत्यादि । स्वगृहस्य परित्राणे भग्नोत्साह
दादौ तद्गृहेऽग्निप्रक्षेपः, प्रथमं तत्सम्भावनस्यौचित्यात् ॥८-१५॥ वर्जयित्वति। विभीषणगृहं प्रति वर्जयित्वोत सम्बन्धः। ददाहेति । क्रमेणेव ददाहेत्यर्थः । विभी विषणेन स्वस्य वधतो रक्षणाद्विभीषणगृहं वर्जयित्वा प्रतिगृहं क्रममाणो ददाहेत्यन्वयः ॥ १६ ॥ ददाह स महाकपिरिति । पूर्व रावणागीतोप्याग्निः सीतातेजस्सम्ब)
न्धन निदशवदाहेत्युक्तम् ॥ १७-२० ॥ श्वसननति । पूर्व रावणादतिभीतावग्न्यनिलो श्दानी राक्षसवलक्षयं देवबलोदयश्च प्रत्यासन्नं विदित्वा निश्शश्वभूता मिति भावः ॥२१॥ अचारयदिति हेतो, यतश्चारयति स्म ततश्चारणाद्धेतोस्तानि व्यशीर्यलेन्पत्ययः॥१२॥२३॥ भन्नविमानानि भग्नप्रासादानि ॥२४॥ भनोत्साहोता
For Private And Personal