SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir १४७॥ स०५४ नां जननमा हा इति व उपाहोनितथियो गतश्रियामिति पाठः । स्वगृहस्य परित्राणे भनोत्साहोर्जितत्रियामिति पाठे-उत्साइश्व इतिश्रीच उत्साहोनितश्रियो भने उत्साहोजितथियौ येषा। मिति विग्रहः । स्वगृहस्य परित्राणे भनोत्साहानां श्रीमता राक्षसानामिति वाऽर्थः । हा इति "निपात एकाजना" इति प्रकृतिभावः ॥२५॥ कन्दन्त्य इति । काश्चित् स्त्रियः हम्र्येभ्यः पेतुरिति सम्बन्धः। सुकेशवंश्यानां जननमात्रे रुदेण मातृतुल्यत्ववरप्रदानेपि तदितरेषु तदभावात् स्तनन्धय क्रन्दन्त्यः सहसा पेतुः स्तनन्धयधराः स्त्रियः। काश्चिदग्निपरीतेभ्यो हम्येभ्यो मुक्तमूर्धजाः॥२६॥ पतन्त्यो रेजिरे ऽभ्रेभ्यः सौदामिन्य इवाम्बरात् ॥२७॥ वचपिद्रुमवैदूर्यमुकारजतसंहितान् । विचित्रान् भवनान् धातून स्यन्द मानान् ददर्श सः॥२८॥ नाग्निस्तृप्यति काष्टानां तृणानां हरियूथपः । नाग्ने पि विशस्तानां राक्षसानां वसुन्धरा ॥२९॥ क्वचित् किंशुकसङ्काशाः क्वचिच्छाल्मलिसनिभाः। क्वचित् कुङ्कुमसङ्काशाःशिखा वढेश्वकाशिरे॥ ३०॥ हनूमता वेगवता वानरेण महात्मना। लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा ॥३१॥ धरत्वम् । अन्यजातीयाश्च राक्षसास्तत्र सन्त्येव ॥ २६ ॥ अम्बरात् पतन्न्यः अत्रेभ्यो मेघेभ्यः पतन्त्यः सौदामिन्यः तडित इव रेजिरे २७॥ वज्रेति । भवनानिति पुंल्लिङ्गत्वमार्षम् । धातून सुवर्णादीन् । “धातुस्तु गैरिके स्वर्णे" इति दर्पः स्यन्दमानान स्यन्दतः।अग्नितप्तत्वेन द्रवाभूतस्वर्णादी नित्यर्थः ।। २८॥ नानिरिति । काष्टानां तृणानां चेति सम्बन्धप्तामान्ये षष्ठी । काष्ठस्तृणैश्वेत्यर्थः । “पूरणगुण-" इत्यादिना षष्ठी वा । अग्निः काष्टः तृणेश्चन तृप्यति । हरियूथपः अग्रेःन तृप्यति अग्रिना न तृप्यति, अग्निप्रक्षेपणेन न तृप्यतीत्यर्थः । एवं वसुन्धरा विशस्तानां राक्षसानां विशस्तैः राक्षसःन तृप्यतीति योज्यम् । अनेन राक्षस शवाकीर्णा भूरभूदित्यर्थः ॥२९॥ रामानु०-नानिरिति । तृणानां च यथा तथा। हनुमान् राक्षसेन्द्राणी व किंचिन्न तृष्यति । न हनूमद्विशस्तानां राक्षसानां वसुन्धरा ॥ इति पाठः ॥२९॥ शिखाः ज्वालाः॥३०॥ ननु पतावत्पर्यन्तमल्पबलतया स्थितस्य हुनुमतः कथमेताहशी शक्तिरित्य वाह रुदेण त्रिपुरं यथेति । "विष्णुरात्मा भगवतो भवस्यामिततेजसः। तस्मादनुासंस्पर्श स विषहे महेश्वरे॥" इत्युक्तरीत्या विष्ण्वाप्यायिततेजसा जितश्रियां भग्नोत्साहायोजितश्रियश्चेति विशेषणसमासः। स्तनन्धयः शिशुः ॥ २५ ॥ २६ ॥ अश्वेभ्यो मेघेभ्यः ॥ २७ ॥ २८ ॥ नाग्निरिति । तृणानां काष्ठाना I स०-यथा अग्निर्न तृष्यति तथा हनुमान् राक्षसानां वचिना वधे सति किचिन तृष्पति सत्यं वा न तृप्यति । यदा एवं दुरवे सत्पषि किचिदिदमिति न तृप्यति ।। २९॥ ॥१४७N For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy