SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 66 रुद्रेण त्रिपुरं यथा दग्धं तथाऽनेनेति भावः ॥ ३१ ॥ लङ्कापुरपर्वताये लङ्कापुराधार त्रिकूटशिखरे । तद्वर्तित्वात्तस्यास्तथा निर्देशः । पर्वताग्रस्थलङ्कापुर इति परनिपातो वा । चूडावलयं ज्वालाजालमित्यर्थः । तत् प्रसार्य विस्तार्य । प्रदीप्तः विसृष्टः, गृद्देष्विति शेषः ॥ ३२ ॥ दिविस्पृक् अभ्रंलिहः ततस्तु लङ्कापुर पर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः । प्रमार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः ॥ ३२ ॥ युगान्तकालानलतुल्यवेगः समारुतोऽग्निर्ववृधे दिविस्टक । विधूमरश्मिर्भवनेषु सक्तो रक्षश्शरीराज्य समर्पितार्चिः ॥ ३३ ॥ * आदित्यकोटीसदृशः सुतेजा लङ्कां समाप्तां परिवार्य तिष्ठन् । शब्दैर ने कैर शनि प्ररूढै भिन्दन्निवाण्डं प्रबभौ महाग्निः ॥ ३४ ॥ तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः । निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः ॥ ३५ ॥ हृदद्युभ्यां ङेरलुग्वक्तव्यः " इति सप्तम्या अलुक् । रक्षशरीराज्यसमर्पितार्चिः रक्षशरीराण्येवाज्यानि तैस्समर्पिताचिः उत्थापितज्वालः ॥ ३३ ॥ आदित्यकोटीति । समाप्तां निःशेषाम् । अशनिप्ररूढैः अशनिवन्निष्ठुरैः । अण्डं ब्रह्माण्डम् ॥ ३४ ॥ अम्बरात् अम्बरपर्यन्तम् । किंशुकपुष्पचूडः तृणैः काष्ठैरित्यर्थः ॥ २९-३१ ॥ लङ्कापुरपर्वनामे लङ्कापुराधारत्रिकूटशिखरे चूडाव ज्वालासमूहं प्रसार्य समुत्थितोऽग्निः विसृष्टः, गृहेविति शेषः । भीम पराक्रमः भयवेगः ।। ३२ ।। दिविस्पृक अभ्रंलिह इत्यर्थः । रक्षश्शरीराज्य समर्पिताचिः रक्षश्शरीराण्येाज्यानि तैः समर्पिताचिः उत्थापितज्वालः ॥ ३३ ॥ आदित्येति श्लोकद्वयमेकं वाक्यम् । अम्बरात अम्बरपर्यन्तं प्रः । किंशुकः तत्सनज्वालः । अग्निः हनुमद्विसृष्टोऽग्निः । अशनिप्ररूढैः अशनिवन्निष्ठुरे रनेकैः शब्दः समाप्तां निशेष लङ्कां परिवार्य परिवेष्टय तिष्ठन ब्रह्माण्डं भिन्दन् महानिः प्रलयोऽग्रिरिव प्रबभौ ॥ ३४ ॥ तत्र तदा निर्वाणधूमाकुलराजयः पूर्व Acharya Shri Kailashsagarsuri Gyanmandir तामत्यर्थता वहिले राक्षस संकुलाम् । ज्वालामाला पारक्ष पेरहून्मारुतात्मजः ॥ १ ॥ तेन शब्देन वित्रस्ता धर्षितास्तन चाग्निना । अभिपतुस्तदा घोरा हनूमन्तं निशाचराः ॥ २ ॥ प्रदीप्रश्न शूलाः प्रासैः खङ्गः परश्वधः । हनुमन्तं महावेगैरक्षिपत्रैर्ऋतमाः ॥ ३ ॥ ने राक्षसा भीमबला मानात्रहरणान्विताः। निहत्य च स तांस्तत्र दिवमेवोत्पपात ६ ॥ ४ ॥ स च विक्रम्य सहसा संक्रामंत्र गृह गृहम् । लङ्कामादीपयामास वायुपुत्रः प्रतापवान् || ५|| सलाङ्गले पसतामिर्मुक्तो मृ-युगृदा दिवांपर्यत्स्नां से ग्रहः सम्पतनि ||६|| तोरणषु गवाक्षेषु रम्येषु शिखरेषु च । तिष्ठन्ति रम प्रपश्यन्ति राक्षसाः लवगोत्तमम् ॥ ७ ॥ हुताशनज्वालसमानृता सातवी हृतसर्वशोभना । हनूमतः क्रोधवलाभिभूता बभूव कालोपतेव लङ्का ॥ ८ ॥ ससम्भ्रमत्रस्त विशस्तराक्षसां समुभवातुताशना ङ्किताम् । ददर्श शं हनुमान महामनाः स्वयम्भुवः कोपहतामिवानिम् ॥ ९ ॥ गृहाशृङ्गामतले विचित्रे प्रतिष्ठितां बाजरराजसिंहः । बालकृताचिमाली व्यराजतादित्य इवाचिमाली ॥ १० ॥ ] एते श्लोकाः केचित्कोशेषु दृश्यन्ते व्याख्याता महेश्वरः ॥ स तामिति । वहिः ज्वालामाल परिक्षेपैः खाला मूहानां प्रसारणैः । लङ्काम् अत्यर्यमद्हदिति सम्बन्धः । सः हनुमान् ॥ ६-४ ॥ स चेति । संक्रामन् गच्छन् ॥ १ ॥ स इति । लांगूलोपसक्तान: लांगूलस्थितोऽग्निः । मृत्यु गुहाम्मुक्त इव तथा अतिभीकर इत्यर्थः ॥ ६ ॥ ७ ॥ हुताशनेति । कालोपतेव प्रलयकालोपतेव ॥ ८-१० ॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy