SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.भू. तत्तुल्यशिखः । निर्वाणधूमाकुलराजयः पूर्वपूर्वदग्धभवनाग्निनिर्वाणसमयोत्थितधूमैः व्यातपतयः । अत एव नीलोत्पलाभाः निर्वाणधूमानां नीलवर्णत्वा टी.मुं.का. दिति भावः । अत्राः मेघाः। पुल्लिङ्गत्वमार्षम् ॥ ३५ ॥ अथ रक्षोवचनम्-वज्रीत्यादि । महेन्द्रः वज्रीत्यादि विशेषणं सामर्थ्यविशेषद्योतनार्थम् । उत्तर .. वजी महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणोऽनिलो वा । रुद्रोऽग्निरों धनदश्च सोमो न वानरोऽयं स्वयमेव कालः ॥३६॥ किं ब्रह्मणः सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य । इहागतो वापधारी रक्षोपसंहारकरः प्रकोपः ॥३७॥ किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः । अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया साम्प्रतमागतं वा ॥ ३८ ॥ इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे । सप्राणिसङ्घ सगृहां सवृक्षा दग्धों पुरी तां सहसा समीक्ष्य ॥ ३९॥ ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा । सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम् ॥ ४० ॥ बाप्येवमेव गतिः । यमकालयोर्मूर्तिभेदान्न पुनरुक्तिः ॥ ३६॥ रक्षोपसंहारकर इत्यत्र आपस्सलोपः । प्रकोपः प्रकोपकृतमूर्तिविशेषः ॥ ३७ ॥ किं । वैष्णवमिति । अत्रायो वाशब्दोऽवधारणे । “वा स्याद्रिकल्पोपमयोरेवार्थे च समुच्चये" इति विश्वः । द्वितीयो वितर्के । अनन्तं त्रिविधपरिच्छेदरहितम् ।। अव्यक्तं चक्षुराद्यगोचरम् । अचिन्त्यं केवलमनसोऽप्यविषयम्। एकम् अद्वितीयं यद्वैष्णवं सुतेजः पूज्यं धाम तदेव स्वमायया स्वासाधारणया आश्चर्यशक्त्या ) कपिरूपमेत्य साम्प्रतमागतं वा इति योजना । वैष्णवमिति स्वाथै अण । विष्णुशरीरान्तवर्तीति वाऽर्थः ॥ ३८॥ विशिष्टाः ज्ञानाधिकाः ॥३९॥४०॥ दग्धभवनात निर्वाणसमयोस्थितधूमैयाकुलपतयः अधाः प्रचकाशिरे इति सम्बन्धः । अभ्रा इति पुंल्लिङ्गत्वमार्षम् ॥३५॥ वजीति । वजित्वत्रिदशेश्वरत्वविशिष्टो ॥१४॥ महेन्द्र इत्यर्थः । रुद्रोऽग्निः रुद्रतृतीयनयनसम्बन्ध्यग्निः ॥ ३६ ॥ ३७ ।। अनन्तं त्रिविधपरिच्छेदरहितम् । अव्यक्तं चक्षुराद्यगोचरम् । अचिन्त्यं मनसोऽविषयम् । एकमद्वितीयम् । वैष्णवं सुतेजः स्वमायया शकल्या कपिरूपमेत्य रक्षोविनाशायागतं किं वेति योजना ॥३८॥ विशिष्टा महाबलाः प्रहस्तादय इत्यर्थः । समीक्ष्य । For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy