SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Sh Kalashsagarsun Gyarmandir सहा तातेति । युगपदेव शोके दूरावाने च हाशब्दो वर्तते । हा जीवितमित्यत्र संबुद्धयलोप आर्षः । हतमिति शेष इत्यत्ये। "अभितःपरितस्समयानिक पाहाप्रतियोगेऽपि" इति द्वितीया वा। दरिद्र्रशोच्यत्वाद्विशिनष्टि-भोगयुतं सुपुण्यामिति । सुखाढयं सुकृतैकफलं चेत्यर्थः । घोरतरः तीव्रतरः । अत एव सुभीमः भयङ्करः॥४१॥ परिवृत्तयोधा परिवृत्तभटा ॥४२॥ हनुमान्महामना इति पाठः । हनुमान महात्मेति पाठे विषमवृत्तं वा । स्वयंभुकोपो हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुण्यम् । रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः॥४१॥ हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा । हनूमतः क्रोधवलाभिभूता बभूव शापोप हतेव लङ्का ॥४२॥ स सम्भ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाड़िताम् । ददर्श लङ्का हनुमान महामनाः स्वयम्भुकोपोपहतामिवावनिम् ॥ ४३॥ भवा वनं पादपरत्नसङ्कलं हत्वा तु रक्षांसि महान्ति संयुगे । दग्ध्वा पुरी तां गृहरत्नमालिनीं तस्थौ हनूमान पवनात्मजः कपिः॥४४॥ त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः । प्रदीप्तलागूलकृताचिमाली व्यराजतादित्य इवांशुमाली ॥४५॥ स राक्षसांस्तान सुबहूंश्च हत्वा वनं च भवा बहुपादपं तत् । विसृज्य रक्षोभवनेषु चामिंजगाम रामं मनसा महात्मा॥ [ततो महात्मा हनुमान् मनस्वी निशाचराणां क्षतकृत् कृतार्थः। रामस्य नाथस्य जगत्रयाणां श्रीपादमूलं मनसा जगाम ॥ ] ॥४६॥ ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम् । महामतिं वायुसुतं वरिष्ठं प्रतुष्टवुर्देवगणाश्च सर्वे ॥४७॥ भक्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे । दग्ध्वा लङ्कापुरी रम्या रराज स महाकपिः ॥४८॥ तत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। दृष्ट्वा लङ्का प्रदग्ध तां विस्मयं परमं गताः॥४९॥ पहतां प्रलये भगवता दग्धामित्यर्थः ॥ १३॥ भक्तवेति । रत्नशब्दः श्रेष्ठवाची । तस्थौ सङ्कल्पितकार्यस्य परिसमाप्तस्वादुपरतोद्योगोऽभूदि त्यर्थः ॥१४॥४५॥ जगाम रामं मनसेति । कृतकृत्यत्वादामं गन्तुमियेषेत्यर्थः ॥४६॥ वरिष्ठमिति, बलवतामिति शेषः ॥ ४७-५०॥ इत्येवमूचुरित्यन्वयः ॥ ३९ ॥४०॥ सुपुण्यम् अतिशयेनार्जितं पुण्यम् ॥४१॥ परिवृत्तयोधा परावृत्तभटा ॥ ४२ ॥ ४३॥ तस्थौ सङ्कल्पितकार्यस्य परिसमाप्तत्वा र For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy