SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir Mal बा.रा.भू. ॥१४९॥ - रामानु०-राज स महाकपिरित्यता परमुत्तरसर्गादिभूती 'लका समस्तां संदीप्य' इत्ययं श्लोकः केषुचिकोशेषु प्रमादालिखितः ॥४८॥ देवाश्रेति । परामित्यम्य विवरणमाटी.सु.क्र. अतुल्यरूपामिति । अस्मिन् सर्गे एकपञ्चाशच्लोकाः । ततो महात्मेति श्लोकः स राक्षसानिति श्ोकोक्तार्थकतया बहुकोशेष्वदर्शनाच्च प्रक्षिप्तः०५५ तं दृष्ट्वा वानर श्रेष्ठं हनुमन्तं महाकपिम् । कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः ॥५०॥ देवाश्च सर्वे मुनि पुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः । भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम् ॥५१॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुष्पश्चाशः सर्गः ॥ ५४॥ लङ्कां समस्तां सन्दीप्यलाङ्ग्लानिमहाबलः।निर्वापयामास तदासमुद्रेहरिसत्तमः॥१॥ सन्दीप्यमानां विश्वस्तां त्रस्तरोगणांपुरीम् । अवेक्ष्य हनुमान लङ्कां चिन्तयामास वानरः ॥२॥ तस्याभूत सुमहाम्रासः कुत्सा चात्मन्य जायत । लङ्कां प्रदहता कर्म किंस्वित् कृतमिदं मया ॥ ३ ॥ धन्यास्ते पुरुषश्रेष्ठा ये बुद्धया कोपमुत्थितम् । निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥४॥क्रुद्धः पापं न कुर्यात् काक्रुद्धो हन्याद् गुरूनपि । क्रुद्धः परुषया वाचा नरःसाधूनधिक्षिपेत्॥५॥वाच्यावाच्यं प्रकुपितो नविजानाति कहिंचित् । नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित ॥६॥ यःसमुत्पतितं क्रोधं क्षमयैव निरस्यति । यथोरगस्त्वचं जीर्णा सर्व पुरुष उच्यते ॥ ७॥ बहुकोशष्वेतत्सर्गसमाप्तिविपर्ययः उत्तरसगारम्भविपर्ययश्च दृश्यते ॥ २१ ॥ इति श्रीगोविन्दराजविरचित श्रीरामा० शृङ्गारतिलकाख्याने सुन्दरकाण्ड | व्याख्याने चतुष्पञ्चाशः सर्गः॥५४॥ लङ्कामित्यादि । लाङ्ग्लानिं समुद्रे निर्धापयामासेत्यन्वयः ॥1॥२॥ तस्येति । कुत्सा निन्दा ॥ ३-८॥ परतोद्योगोऽभूदित्यर्थः।।१४-५१॥ लक्षामिनि । निर्वापयामास लागूलानिं शमयामास ॥ ५२ ॥ इति श्रीमहेश्वरनीर्यविरचितायो श्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां चतुप्पञ्चाशः सर्गः ॥५४ ॥१॥२॥ कुत्सा चात्मन्यजायत ' इत्युक्तां कुत्सामाह-लङ्कामिति । किंस्वित् कर्म कृनं कुत्सितमेव कृत. मित्यर्थः।।३॥ उक्त कुत्सितकार्यमूलं कोप इति निश्चिन्य तद्रहितान् स्लौति-धन्या इति। दुःखातिशयादेव महात्मपदपोनरूक्त्यं न दाषाय ॥ ४॥ कुद्धः पापं न कुर्याद्यः इनि पाठे-बुद्धो यः कश्चिन्पापं कर्यान्न, नत्र काकुः । अपितु कुर्यादेव, अकरणमशक्यमेवेत्यर्थः । तदेव दर्शयनि ऋडो हस्यादिति ॥५॥ न विजानाती For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy