SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir यदीति । जानक्यपि यदि दग्धेत्यन्वयः || ९ || १० || ईषत्कार्यमिति । इदं कार्यम् अन्वेषण पूर्व करावणनिलयपरिज्ञानसीतादर्शनतन्निवदनरूपं महत्कार्यम् ईषत्कार्यम् ईपदवशिष्टकार्यम असमग्र प्रायमेव कृतमासीत् । रामनिवेदनमात्रावशेषं कृतमासीदित्यर्थः । किन्तु इदानीं क्रोधाभिभूतेन क्रोधान्धेन मया तस्य धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम् । अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम् ॥ ८ ॥ यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी । दग्धा तेन मया भर्तुर्हतं कार्यमजानता ॥ ९ ॥ यदर्थमयमारम्भस्तत्कार्य मवसादितम् । मया हि दहता लङ्कां न सीता परिरक्षिता ॥ १० ॥ ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः । तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ॥ ११ ॥ विनष्टा जानकी नूनं न दग्धः प्रदृश्यते । लङ्गायां कश्चि दुद्देशः सर्वा भस्मीकृता पुरी ॥ १२ ॥ यदि तद्विहतं कार्यं मम प्रज्ञाविपर्ययात् । इहैव प्राणसंन्यासो ममापि द्यद्य रोचते ॥ १३ ॥ किमनौ निपताम्यद्य आहोस्विद्वडवामुखे। शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम् ॥ १४ ॥ कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः । तौ वा पुरुषशार्दूलो कार्य सर्वस्वघातिना ॥ १५ ॥ मया खलु तदे वेदं रोषदोषात् प्रदर्शितम् । प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम् ॥ १६ ॥ धिगस्तु राजसं भावमनीशमनव स्थितम् । ईश्वरेणापि यद्वागान्मया सीता न रक्षिता ॥ १७ ॥ कार्यस्य मूलक्षयः कृतः न संशयः, विफलीकृतमित्यर्थः ॥११॥ सीतानाशे तत्तथैव स एव तु कुत इत्यत्राह - विनष्टेति ॥ १२॥ यदीति । विहतं यदि सीता नाशाद्विनष्टं यदि । प्राणसंन्यासः प्राणत्यागः ॥ १३-१५ ॥ मयेति । कपित्वं कापेयम् । अनवस्थितं चापलात्मकमित्यर्थः ॥ १६ ॥ धिगस्त्विति । राजसं भावं त्येतदेव स्पष्टयति नाकार्यमिति । क्रुद्धस्याकार्यमयुक्त बुद्धया करणीयं न किञ्चिदप्यस्ति, अतो गुरुहननाद्यपि करोत्येवेत्यर्थः ॥ ६-८ ॥ यदीति । यदि जानकी दग्धा भर्तुः कार्य हतमिति सम्बन्धः ॥ ९ ॥ तदेव विवृणोति यदर्थमिति ॥ १० ॥ ईषदिति । अन्वेषणपूर्व करा व णनिलय परिज्ञान सीतादर्शनतनिवेदनरूपं महत् कार्यम् ईषत्कार्यं कृतमासीत्, रामनिवेदन मात्रावशिष्टं यथा भवति तथा कृतमासीदित्यर्थः । अतः इदानीं क्रोधाभिभूतेन नया तस्य कार्यस्य मूलक्षयः कृतः न संशय इति योजना ॥ ११ ॥ ननु सीताविनाशनिश्चयस्ते कथम् ? तत्राह विनष्टेति ॥ १२ ॥ २३ ॥ ददामि ||१४|| १५ || अनवस्थितम् अव्यवस्थितम् ॥ १६॥ राजसं For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy