________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
भा.रा.भू.
वृद्धोपसेवीत्यादि । यस्यां धुरि यस्मिन्कार्यनिर्वाद इत्यर्थः ॥ ६२ ॥ ६३ ॥ यमिति । आर्य श्वशुरं दशरथं नानुस्मरेत्, पितृवत्सम्यग्रक्षकलाटी ..को दिति भावः ॥ १४ ॥ रामः यथा दुःखक्षयकरो भवेत्तथा वक्तव्यमित्यर्थः । कार्यनियोंगे कार्यसपटने। प्रमाणं व्यवस्थापकः ॥ ६५ .८
वृद्धोपसेवी लक्ष्मीवान शक्तो न बहुभाषिता । राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे ॥६२ ॥ मम प्रियतरो नित्यं भ्राता रामस्थ लक्ष्मणः । नियुक्तो धुरि यस्यां तु तामुद्रहति वीर्यवान् ॥६३ ॥ यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत् । स ममार्थाय कुशलं वक्तव्यो वचनान्मम । मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ॥६५॥ यथा हि वानर श्रेष्ठ दुःखक्षयकरो भवेत् । त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ॥६५ ॥राघव स्त्वत्समारम्भान्माये यत्नपरो भवेत् ॥ ६६ ॥ इदं ब्रूयाश्च मे नाथं शुरं रामं पुनः पुनः । जीवितं धारयि ष्यामि मासं दशरथात्मज ॥६७॥ ऊर्व मासान्न जीवेयं सत्येनाहं ब्रवीमि ते । रावणेनोपरुद्ध मां निकृत्या पापकर्मणा ॥ ६८॥ त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् । ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणि
शुभम् । प्रदेयों राघवायेति सीता हनुमते ददौ ॥६९॥ त्वत्समार भात्वदुःसाहात ॥६६॥ इदमित्यादि । ऊर्ध्व मासात्, रावणकृतमामयावधि न सहिष्य इति भावः। निकृत्या वञ्चनेन॥६७।६८॥ पाताला दिव कौशिकोम् । अवेतिकरण द्रष्टव्यम् । इदं च या ति पूर्वेणान्धयः । कौशिकः इन्द्रः तत्सम्बन्धिनी श्रीः कौशिकीतामिव । एवं ब्रह्मपुराणे श्रूयतेपुरा वृक्षाचे ब्रह्मइत्याभिभुतं निश्श्रीकामिन्द्रं भगरान्नारायणो देवेस्सह वैष्णवेनाश्वमेधेन निष्कल्मषं कृत्वा त्रैलोक्यराज्येऽभिषिच्य पुरातनी पौरन्दरी श्रियमुपाह्वयत् । ततोऽशरीरखाक्याद्वाक्षतीर्थवर्तिनी तामुपश्रुत्य स देवदेवो देवाश्च तत्र जग्मुः। ततस्तान दृष्ट्वा सा श्रीः पातालं प्रविवेश । तब प्रवेष्ट यस्यो रियलमण नियुज्यैव स्वयं ता धुरं राम रहति ॥५३॥ राघवः यं दृष्ट्वा धनमतीतम् आर्य दशरथं नानुस्मरेत् पितृवत्सम्यप्रक्षकत्वात् पितरं न स्मर, तीति मायः॥ ५४॥ ययेति । दुस्खक्षयकरो भवेलक्ष्मणः तथा कर्तव्यमिति शेषः । त्वमेव कार्यनियोंगे कार्यसङ्घटने प्रमाण व्यवस्थापका पतः अतो राषवः मयि | जीयनपो भवेदिति सम्बन्ध प्रपत्र-६७॥ अव मासान्न जीवेयमिति रावणदत्तमासद्यावधिमपिन सहिप्य इति भाषःनिकृत्या तिरस्कारेण॥६॥ पातालादिव
११५॥
For Private And Personal