________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
मशम्वन्तो देवाः पुनरप्यारि वाक्यं युष्मासु सर्वलक्षणसम्पन्नस्तां प्रतिनेतुमर्हतीत्युपश्रुत्य तमेत पुरुषोत्तमं प्रार्थयामासुः। स तत्र प्रविश्य पातालात नां समुद्धत्य नैरमह शकाय पादादिति। महाभारते तु-उतथ्यस्य भायी यमुनायां स्नान्तीं वरुणो हत्वा पातालमनयत् । तामुतथ्यो नारदेन याचित्वा तामलम्वा कुपितः पातालहदशोषेण तामवापति श्रूयते । सा कौशिकीति केचित्कथयन्ति ॥ ६९ ॥ प्रतिगृह्येति । मणिरत्नं मणिश्रेष्ठम् ।
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् । अडल्या योजयामास न ह्यस्य प्रामवद्धजः ॥७॥ मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च । सीतां प्रदक्षिणं कृत्वा प्रणतः पार्थतः स्थितः ॥ ७१ ॥ हर्षेण महता युक्तः सीतादर्शनजेन सः हदयेन गतो रामं शरीरेण तु विष्ठितः॥७२॥ मणिवरमुपगृह्य तं महाहै जनकनृपात्मजया धृतं प्रभावात् । गिगिरिव पवनायधूतमुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे ॥७३॥ इत्याचे श्रीमत्सुन्दरकाण्डे अष्टात्रिंशः सर्गः॥३८॥ अङ्गल्या योजयामास, चूडामणरशिष्ठानस्य पृष्ठे या केशसरणिः तबाङ्गुलिं प्रावेशयदित्यर्थः । एवं तनीयसी किमङ्गुलिरित्यत्राह-न हीति । अस्य। हनुमतः मुजः नाभा स्थलोमवदन तदानींन महाकायः मुनश्च न स्थूलः तेनाङ्गालिस्तनीयसीत्यर्थः । एतेन देव्यै प्रदर्शितं महदूपं विहाय पुरप्रवेशकारिक सूक्ष्मरूपापलीकृत्तवानित्यवगम्यते ॥ ७० ॥ मणिरत्नमिति । प्रणतः नम्रगात्रः ॥ ७१ ॥७२॥ मणिवरमिति । पवनावधूतमुक्तः महा सातकम्पित न राहिलोपथी। पतिसंवमं प्रतिपयाणं पोदे प्राप्तुपुद्युक्तः। अस्मिन्समें सात्रिसप्ततिश्लोकाः ॥ ७३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायभूषणे ङ्गारतिरकास्याने सुन्दरकाण्डव्याख्याने अशात्रिंशः सर्गः ॥ ३८॥ कोशिकामिनि । कोPि देवेन्द्रस्य विषय । पुसकिल बत्रवधाब्रह्महत्याभिभूनस्पेन्द्रस्य लक्ष्मी पातालपविष्टा देवमाथितो भगवानादिनारायणः पातालादुत्य पुनरिन्द्राय श्रियं मार दिति पौराणिकी कपाऽवानुसन्धेया ॥ ३९ ॥ मणिरत्नं मणिश्रेष्ठम् । अङ्कल्या योजयामास अङ्कल्या दधार । चूढामणेरधिष्ठानस्य हेम। पुष्पा केशपरेशार्ग यो रुप सत्र अजूली प्राशयदित्यर्थः । ननु तदानी हनूमतोऽसूक्ष्मरूपत्वात्तन्मणिविवरे सूक्ष्मरूपभूतासानमेव समञ्जसमत आहनहीति । अस्य नक्षमतो भगः सस्मोऽपि न प्राभनव माति स्म, तब न पाविशदित्यर्थः । न पाभवद्धज इति प्रतिषेधस्य प्रसक्तिपूर्वकलात प्रसक्तेः सूक्ष्मरूप एव सम्भवात मजप्रतिधेन देन्ये प्रदर्शितमात्रं रूपं विहाय सूक्ष्मरूपेण स्थितवानित्यवगम्यते ॥७०-७२ ॥ मणिवरमिति । पवनावधूतमुक्ता महावातकम्प पिक्षिप्तः । लिसंभ प्रतिप्रयाण ! प्रपेदे प्रारभत ॥७३॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्वदीपिकाख्यार्या सुन्दरकाण्डव्याख्यायामष्टात्रिंशः सर्गः॥ ३८॥
For Private And Personal