________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
स०५६
बा.रा.भ. दर्शनात् । कीचकैः कीचकाख्यैर्वेणुभिः । तदाहामरः-"वेणवः कीचकास्ते स्युये स्वनन्त्यनिलोद्धताः" इति ॥ १४ ॥ आशीविषोत्तमैः निश्वसन्तमिव Kalटी.मुं.का. ॥१५॥
सर्पश्रेष्ठनिश्वासैनिश्वसन्तमिव । अमात् हनुमति क्रोधादित्यर्थः । नीहारकृतगम्भीरैः नीहारपूर्णैः गम्भीरैश्च । गह्वरैः गुहाभिः ध्याननिरुद्धन्द्रिय । निःश्वसन्तमिवामर्षाद्घोरैराशीविषोतमैः । नीहारकृतगम्भीरैायन्तमिव गह्वरैः ॥ १५॥ मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः। जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः॥ १६॥ कूटैश्च बहुधाकीर्णः शोभितं बहुकन्दरैः। सालतालाश्वकर्णेश्च वंशैश्च बहुभिवृतम् ॥ १७॥ लतावितानैर्विततैः पुष्पवद्भिरलं कृतम् । नानामृगगणाकीर्ण धातु निष्यन्दभूषितम् । बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम् ॥ १८॥ महर्षियक्षगन्धर्वकिन्नरोरगसेवितम् । लतापादप सङ्घातं सिंहाध्युषितकन्दरम् ॥ १९ ॥ व्याघ्रसङ्घसमाकीर्ण स्वादुमूलफलद्रुमम् ॥२०॥ तमारुरोह हनुमान् पर्वतं पवनात्मजः । रामदर्शनशीघ्रण प्रहर्षेणाभिचोदितः ॥२१ ॥ तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु । सघोषाः
समशीयन्त शिलाश्चूणीकृतास्ततः ॥ २२ ॥ स्थानीयैः ध्यायन्तमिव स्थितम् । निरुद्धन्द्रियद्वारा ध्यानारूढमिव स्थितमित्यर्थः ॥१५॥ मेघपादनिभैः मेघावरोहनिभैः पादैःप्रत्यन्तपर्वतैः। प्रक्रान्तमिव । गन्तुमुद्युक्तमिव । पूर्ववत् क्तः । जृम्भमाणमिव गात्रभङ्गं कुर्वाणमिव । अभ्रमालिभिः मेघमालावद्भिः ॥ १६॥ बहुधाकीर्णैः हनुमत्पादस्पर्शेन शिथिले रित्यर्थः। धातुनिष्यन्दः धातुस्रावः। लतापादपानां सङ्घातो यस्मित्रिति व्यधिकरणबहुव्रीहिः ॥१७-२०॥ रामदर्शनशीघ्रण रामदर्शनत्वरावता )
॥ २१ ॥ चूर्णीकृताः समशीयन्त, यथा चूर्णीकृता भवन्ति तथा समशीर्यन्तेत्यर्थः ॥२२॥ धावनैः शरद्वनः सप्तपर्णादिशारदवृक्षसङ्कुरित्यर्थः ॥ १४ ॥ नीहारकृतानि कृतनीहाराणि, नीहाररुद्धानीत्यर्थः । तेर्गम्भीरैश्च गहरैया॑यन्तमिव निरुद्धेन्द्रिय दारा ध्यानारूढमिव स्थितमित्यर्थः॥१५॥ मेघपादनिभैः पादः मेघपादाः मेघप्ररोहाः तेषां निभैः पादः प्रत्यन्तपर्वतैः । प्रक्रान्तमिव गच्छन्तमिव । जम्भमाणमिव
॥१५२॥ गावभङ्गं कुर्वाणमिव । अभ्रमालिभिः अभ्रङ्कः ॥ १५ ॥ १७ ॥ धातुनिष्यन्दभूषितं धातुनिष्यन्दाः धातुनिर्गमाः । शिलासचयसङ्कटं शिलाबाहुल्यनीरन्धम 17॥ १८-२० ॥रामदर्शनशीघ्रण उत्कटेन । दक्षिणादुत्तरं पारं, जिगमिथुरिति शेषः ॥ २१-२८॥
For Private And Personal