________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
बा.रा.भू. UPERM
स्य सन्नादशब्देन ते भवन चित्रः प्रहरणभीमरभिमत परिघमादाय जा
तस्येत्यादि । सानुनादिना सप्रतिध्वनिना । यद्वा अनुनादिनः पर्वतगुहादयः तत्सहितेन । यद्वा सानुषु प्रतिध्वनि कुर्वता । उच्चैश्चेदमघोषयदिति । टी.मुं.का स हनुमान् इदं वक्ष्यमाणं वचनमुच्चैरघोषयत्॥३२॥घोषणवचनमाह-जयतीत्यादि । अभिपालितः वालिवघेन ॥३३॥अक्किष्टकर्मण इत्यनेन स्वदास्यं न ला तस्यास्फोटितशब्देन महता सानुनादिना । पेतुर्विहङ्गा गगनादुच्चै श्चेदमघोषयत् ॥ ३२ ॥ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ ३३॥ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्ट कर्मणः । हनुमान शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥३४॥ नगवणसहस्रं मे युद्धे प्रतिबलं भवेत् । शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥ ३५ ॥ अदयित्वा पुरी लङ्कामभिवाद्य च मैथिलीम् । समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥३६॥ तस्य सन्नादशब्देन तेऽभवन् भयशङ्किताः । ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ॥ ३७॥ स्वामिसन्देशनिश्शङ्कास्ततस्ते राक्षसाः कपिम् । चित्रैःप्रहरणीमैरभिपेतुस्ततस्ततः ॥ ३८ ॥ स तैः परिवृतः शूरैःसर्वतः स महाबलः। आससादायसं भीमं परिघं तोरणाश्रितम् । स तं परिघमादाय जघान रजनीचरान् ॥ ३९॥ स पनगमिवादाय स्फुरन्तं विनतासुतः। विचचाराम्बरे वीरः परिगृह्य च मारुतिः॥४०॥ कर्मकृतम्, किन्तु स्वरूपप्रयुक्तमित्युच्यते॥३४॥प्रतिबलं समानबलम् । प्रहरतः, राक्षसानिति शेषः। प्रहारमात्रेण वा हनुमद्विशेषणम्॥३५॥अर्दयित्वेति। Mमिषतां पश्यताम् । अनादरे षष्टी ॥३६ ।। सन्ध्यामेघमिवेति रक्तवर्णत्वात् ॥३७॥ ततस्तत इति । अनेनास्य समीपं सहसा गन्तुमशक्ता इत्यवगम्यते ।
॥३८॥ ३९ ॥ स पनगमिति सपरिवत्वमात्रे दृष्टान्तः । परिगृह्य, परिषमिति शेषः। स्फुरन्तं पन्नगमादाय विनतासुत इव स वीरो मारुतिः परिषं तस्पेति । आम्फोटितशब्देन श्वेलाशम्देन । सानुनादिना सप्रतिध्वनिना । इन्नन्तो बहुव्रीहिः ॥ ३२ ॥ स्वयं जयाथै स्वामिनं स्तोति-जयतीति ॥ ३३-३५ ॥१२॥ अर्दगिन्वेति । भिषता पश्यताम् । अनादरे षष्ठी ॥ ३६॥ तस्येति । सन्नादशब्देन सन्नादजनितशब्देन, आस्फोटितस्वनजनितप्रतिध्वनिनेत्यर्यः ॥ ३७ ॥ प्रहरणेः । अभिपेतः आयुधैः प्राहरन्नित्यर्थः ॥ ३८॥ ३९ ॥ परिगृोत्यत्र परिधः कर्म ॥१०॥
For Private And Personal