________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyarmandir
बा.रा.भ.
विकीर्णकक्ष्यादिबन्धनः । प्रभिन्नसन्धिरिति सन्धिबन्धभङ्गस्योक्तत्वात् । ३६ ॥ चकचरैः ज्योतिश्चकचरैः, नभश्चक्रचरैर्वा ॥ ३७ ॥३८॥dटी.मुं.का. इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ १७॥
महर्षिभिश्चक्रचरैर्महावतैःसमेत्य भूतैश्च सयक्षपन्नगैः । सुरैश्च सेन्द्र शजातविस्मयैर्हते कुमारे स कपिनिरीक्षितः ॥३७॥ निहत्य तं वचिसुतोपमप्रभ कुमारमक्ष क्षतजोपमेक्षणम् । तमेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ॥३८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः॥४७॥ ततःसरक्षोधिपतिर्महात्मा हनूमताऽक्षे निहते कुमारे। मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं सरोषम्॥१॥ त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता। सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसञ्चितास्त्रः॥२॥ तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः। न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः॥३॥न कश्चित् त्रिषु लोकेषु संयुगे नगत श्रमः । भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः । देशकालविभागज्ञस्त्वमेव मतिसत्तमः॥४॥न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्य मतिपूर्वमन्त्रणे। न सोऽस्ति कश्चित् त्रिषु संग्रहेषु वै न वेद यस्ते
ऽस्त्रबलं बलं च ते ॥५॥ ततस्त्वित्यादि । मनः समाधाय धैर्य कृत्वेत्यर्थः ॥ १ ॥ त्वमिति । अत्रवित् ब्रह्मास्त्रवित् । सञ्चितास्त्रः सञ्चितास्त्रविशेषः ॥२॥ तव अत्रबल मासाद्य असुराः न, नश्यन्तीत्यर्थः ॥३॥ त्रिषु लोकेषु तव संयुगे नगतश्रमः अप्राप्तश्रमः कश्चिन्न । “सुप्सुपा" इति समासः। सर्वे प्राप्तश्रमा इत्यर्थः। हार हयादयोऽपि श्रमं प्राप्नुवन्तीत्यर्थः । मतिसत्तमः मतिश्रेष्ठ इत्यर्थः ॥ ४ ॥ समरेषु कर्मणा पुरुषकारेण ते अशक्यं नास्तीत्यर्थः । तथा मतिपूर्वमन्त्रणे चक्रचरैः ज्योतिश्चक्रवर्तिभिः ॥३७॥ वधिसुतः इन्द्रसुतः॥ ३८॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्व० सुन्दरकाण्डष्याख्यायो सप्तचत्वारिंशः सर्गः ॥४७॥ ॥१३०॥ तत इति । मनस्समाधाय पुत्रनाशखिन्नमपि चेतो धीरतया अप्रकाशितभयं प्रतिष्ठाप्य ॥ १॥ पितामहाराधनेन सवितास्त्रः प्रातब्रह्मास्त्रोऽसीत्यर्थः ॥२॥ तव अत्रबलमासाद्य आभिमुख्यन स्थित्वा सुरेश्वरसमाश्रिताश्च न शेकुः ॥३॥ कश्चिदपि न गतश्रमो न, सर्वे प्राप्तश्रमा इत्यर्थः॥४॥ समरेषु कर्मणा पराक्रमेण ते
For Private And Personal