SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पृथिव्यामिति । शवन्यप्रतापितः शत्रुषु जीवत्सु न मे श्वशुरो जीवितवान् । स चेदिदानी वर्तेत कथमहमेतादृशीमास्यां प्राप्नुयामिति भावः ॥१६॥ दुहितेति । सीता च नानेत्यत्र नामशन्दः प्रतिदौ ॥ १७॥ समा इति । अहम् एतादृशावस्था अहम् । तत्र मम श्वशुरगृहे । द्वादश समाः द्वादश संवत्सरान् । अत्यन्तसंयोगे द्वितीया । तेनाविच्छिन्नैकरूपभोगभोक्तृत्वमुच्यते । मानुषानित्यनेन नात्मनो मानुषत्वं स्वाभाविक पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः । स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः॥१६॥ दुहिताजनकस्याहं वैदेहस्य महात्मनः। सीता च नाम नाम्नाऽहं भार्या रामस्य धीमतः॥१७॥समा द्वादश तत्राहं राघवस्य निवेशने । भुञ्जाना मानुषान् भोगान सर्वकामसमृद्धिनी ॥ १८॥ तत्र त्रयोदशे वर्षे राज्ये नेवाकुनन्दनम् । अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ॥ १९॥ तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने । कैकेयी नाम भर्तारं देवी वचनमब्रवीत् ॥ २० ॥ न पिबेयं न खादेयं प्रत्यहं मम भोजनम् । एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥२३॥ यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम । तच्चेन्न वितथं कार्य वनं गच्छतु राघवः॥ २२॥ मिति सूच्यते । भोगान् भुनाना अनुभवन्ती । काम्यन्त इति कामाः भोगोपकरणानि सकचन्दनादीनि । तेषां समृद्धं समृद्धिः । भावे निष्टा । पातदस्या अस्तीति सर्वकामसमृद्धिनी।"अत इनिठनो" इति इनिप्रत्ययः । अभवमिति शेषः॥१८॥१९॥ तस्मिन्निति । संघियमाणे संभारान् । संपादयति सति । राघवस्याभिषेचने रामाभिपेकनिमित्तम् । देवी महिषी ॥२०॥ न पिबेयमिति । भुज्यत इति भोजनं खायं पेयं च । रामो यद्यभि पषिच्यते तदा मम संबन्धि यत् भोजनं तत्र पिबेयं न खादेयम् । एषः अयमभिषेकः जीवितस्यान्तश्च ॥२१॥ यत्तदिति । तत्पूर्वोक्तं यदरदानरूपं सीता च नामेति नामशब्दः प्रसिद्धौ ॥ १७ ॥ समा द्वादशेत्यत्र न्यवसमिति शेषः ॥ १८-२० ॥ मम भोजनमित्यत्र प्रथमा षष्ठी ॥२१॥ वाक्यं त्वदुक्तं सर्व IM स०-अहं प्रत्यहं निन्तरम् मम भोजन भोज्य पदर्तते तन्न पिवयम् न खादेयम् । कुत एतदित्यत आह-एघ इति । एष इति बुद्धधा विवेकेनाभिषेकेऽन्येति । अथवा एष मे जीवितस्यान्तः एतच मम भोजन alपालनम् । तरिकमित्युक्त, यदि रामोऽभिषिच्यते तोषः अभिषेक: मे जीवितस्पान्तः । यदि नाभिषिष्यते तर्हि एतत् मम मोजनं पालनमिति । यदि नाभिषिच्यत इति पदानामावृायाऽन्वयः । “भुज पालनाभ्यव9. महारयोः " इति धातुल्याश्यानात् ॥ २१ ॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy