________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
ससूर्यायेति । स्वयंभुवे चतुर्मुखायाभूतेभ्यः देवयोनिभ्यः॥८॥ अनलिमिति । आत्मयोनये सकारणभूताय । दक्षिणः समर्थः । हनुमान प्राङ्मुखः सन् । आत्मयोनये पवनाय अञ्जलिं कृत्वा ततो दक्षिण दिशं गन्तुं ववृष इत्यन्धयः । हिः पादपूरणे । अञ्जलिं प्राङ्मुखः कुर्वन्निति पाउस्त्वयुक्तः, शव प्रत्ययेन प्रामुखत्वविशिष्टाअलिकरणदक्षिणदिग्गमनोद्योगयोरेककालिकत्वप्रतीत्या विरोधात् । नहि प्रामुखस्यैव सतो दक्षिणदिग्गमनोयोगो
स सूर्याय महेन्द्राय पवनाय स्वयंभुवे । भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥८॥ अञ्जलिं प्राङ्मुखः कृत्वा पवनायात्मयोनये। ततोऽभिववृधेगन्तुं दक्षिणो दक्षिण दिशम् ॥ ९॥ प्लवङ्गप्रवरैर्दष्टः प्लबने कृतनिश्चयः। ववृधे रामवृद्ध्यर्थ समुद्र इव पर्वसु ॥ १०॥ निष्प्रमाणशरीरस्सन् लिलवयिषुरर्णवम् । बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥११॥ स चचालाचलश्चापि मुहूर्त कपिपीडितः। तरूणां पुष्पिताग्राणां सर्व पुष्पमशात यत् ॥ १२॥ तेन पादपमुक्तेन पुष्पौधेण सुगन्धिना । सर्वतः संवृतश्शैलो बभौ पुष्पमयो यथा ॥ १३॥ तेन
चोत्तमवीर्येण पीडयमानस्स पर्वतः । सलिलं सम्प्रसुस्राव मदं मत्त इव द्विपः ॥१४॥ युज्यते ॥ ९॥ प्लवङ्गेति । रामवृद्धयर्थ रामप्रयोजनार्थम् ॥ १०॥ निष्प्रमाणशरीरःनिर्मदशरीरः। बाहुभ्यामित्युक्तिर्वानरस्य चतुर्भिः सञ्चारात् ।।१३॥ सचचालेति । चापीत्येकमव्ययमप्यर्थकम् । अशातयत् अगच्छत् । स्वाथें णिच ॥१२-१४॥रामानु०-स चचालोत । अज्ञातयत् अपातयदित्यर्थः । अत्राप्यचल:7 चित्रधातुभिस्समलंकृतम् । सपरिच्छदैः सालङ्कारर्यक्षादिभिराविष्टं यत् तत्र तले तिष्ठन् बभौ ॥५-७॥ अथेष्टदेवताप्रार्थनापूर्वकं यात्रा समारब्धेत्याह-स सूर्यायेत्यादि ॥८॥९॥ रामवृद्धयर्थ रामाभ्युदयार्थम् ॥ १० ॥ ११ ।। मुहूर्तम् अल्पकालम् । अशातयत् अपातयत् ॥ १२-१४॥
स-सूर्याय स्वस्थ विद्योपदेष्टुत्वालोकदृष्ट्या । महेन्दाय व्यवहारसिद्धप प्रकृतसीताप्रतिकृतिसंनिहितत्वात । यथोक्तं भागवत्पादै:-" तस्थास्तु तां प्रतिकृति प्रविवेश शकः " इत्यादि । पवनाय पितृत्वात् । स्वयंभुवे सर्वगुरुत्वात्स्यस्य वरदानाद्वा । भूतेभ्यः विघ्ननिवारकेभ्यो देवेभ्यः । अङ्गाले हस्तद्वयमेलनम् ॥ ८ ॥ वृद्धपर्थ स्वपिवत्वोपाविना पुनरपि वायु प्रणमति-अनलिमिति । खयोनये स्वकारणाय । अथवा मात्मैव योनिः स्वोत्पत्तिकारण यस्य तस्मै रामायेति वा ॥९॥ रामवृद्धयर्थ रामयशोवृद्धयर्थं यो ववृधे सप्लवङ्गप्रवरैर्दष्ट इत्यन्वयः । तेन न पौनरुक्त्यम् । अधवा परामवृद्धार्थमिति छेदः । अर्थस्तु न विद्यते रामो येषां स्वपक्षीयत्वेन ते अरामाः । यद्वा भरानाः रामविरुवाः तेषां वृदप छेदनार्थम् । “भु हिंसावाम्" इति धातुभ्यारूपानात् । यदा वृद्धिरभिवृद्धिः तस्या अर्थों निवृत्तिस्तमुद्दिश्य ।। " अर्थोऽभिधेयरवस्तुप्रयोजननिवृत्तिषु" इत्यमरः ॥ १०॥
१४८
For Private And Personal