SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir यिष्यतः। लिङ्गिनमिति कचित्पाठः। तत्र लिहंशरीरं तदान लिङ्गी आत्मा तं साधयिष्यतः, शरीरादात्मानं मोचयिष्यत इत्यर्थः। श्वापदानि श्वापदा: व्याघ्रादयः ॥ १२॥ न चैवमात्मत्यागे दोष इत्याह-इदमिति । निर्याणं मरणम् । आपः अपः॥४३॥ सुजातेति । सुजातमूला आदौ लवाधिदेवता इदं महर्षिभिदृष्टं निर्याणमिति मे मतिः। सम्यगापः प्रवेक्ष्यामिनचेत्पश्यामि जानकीम् ॥४३॥ सुजातमूला सुभगा कीर्तिमाला यशस्विनी। प्रभग्नाचिररात्रीयं मम सीतामपश्यतः ॥४४॥ तापसो वा भविष्यामि नियतो वृक्ष मूलिकः। नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम् ॥४५॥ यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् । अङ्गदः सह तैः सर्वैर्वानरैन भविष्यति ॥ ४६॥ विनाशे बहवो दोषा जीवन भद्राणि पश्यति । तस्मात्प्राणान् धरिष्यामि ध्रुवो जीवितसङ्गमः ॥४७॥ एवं बहुविधं दुःखं मनसा धारयन् मुहुः । नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः॥४८॥ रावणं वा वधिष्यामि दशग्रीवं महाबलम् । काममस्तु हृता सीता प्रत्याचीर्ण भविष्यति ॥४९॥ जयेन शोभनप्रारम्भा। सुभगा चन्द्रोदयेन रम्या। कीर्तिमाला मम कीर्तिमयमाला । यशस्विनी हनुमतोलङ्काप्रवेशरात्रिरिति लोके विख्याता ।चिररात्री जागरणेन दीर्घभूता रात्रिः। प्रभना समाप्ता। एवं कल्याणीयं रात्रिः सीतामपश्यतो मे व्यथैव जातेत्यर्थः। “कृदिकारादक्तिनः" इति दीर्घः॥४४॥ |आत्मत्यागापेक्षया तापसभाव एव ज्यायानित्याह-तापस इति । वाशब्दोऽवधारणे।"वास्याद्विकल्पोपमयोरेवार्थे च समुच्चये" इति विश्वः॥४६॥मा भूत् लासुग्रीवसमीपगमनम् । अङ्गदादिभिस्संयुज्यतामित्याशयाइ-यदीत इति ॥ १६॥ विनाश इति । बहवो दोषाः पूर्वोक्तास्सर्वविनाशादयः । संगमः श्रेय संगमः॥४७॥४८॥ रावणमिति । प्रत्याचीणे प्रत्याचरितम्, प्रतिकृतमिति यावत् ॥१९॥ रामानु०-रावणमिति । वाशब्दोऽनधारणे । हता सीता काममस्तु यथा शरीरान्मोचयिष्यतः। श्वापदानि श्वापदाः व्याघ्रादयः॥१२॥ न चात्महत्यादोषोऽपीत्याह-इदमिति । निर्याण मरणम् । आपः अपः ॥४३॥ सुजातमूला आदित आरभ्य सीतान्वेषणोपयुक्ततया शोभनमूला। सुभगा सीतान्वेषणसोकर्यापादकचन्द्रिकपा मनोहरा । कीर्तिमाला कीर्तनं कीर्तिः सीतान्वेषणसहकारि णीति सर्वैः क्रियमाणा कीर्तिरेव माला यस्यास्सा। यशस्विनी हतुमल्लाप्रवेशरात्रिरिति ख्यातिमती । चिररात्रिः चिरकालविशिष्टरात्रिः, दीर्घराविरिति यावत् । अनेन रामकार्यसहायेच्छया रात्रिरपि वर्द्धितवतीत्यवगम्यते । सीतामपश्यतो मम प्रभमा निष्फला जातेत्यर्थः ॥ ४॥ पूर्वोक्तयोः तापप्तपदामरणपक्षयोः प्रथम पक्षमवलम्ब्याइ-तापस इत्यादिना ॥४॥४६॥ विनाश इति । जीवितसङ्गमा जीविते सङ्गमा यस्तङ्गमा धुवः ॥४७॥४८॥ किं देन्पेन ! विऋमियामी For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy