SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org Acharya Shri Kailashsagarsun Gyarmandie चा.रा.भू. टी.मुं.को तथा वा भवतु । रावणं वधिष्याम्येव । बधेन किं भविष्यतीत्यत्राइ । प्रत्याचीर्ण भविष्यतीति । प्रत्याचीर्ण प्रत्याचरणम्, वैरनिर्वातनमिति यावत् ॥४९॥ पशं पशपतरिवति पशुपतेः अनेः पशुम् अजमिव । “इमं पशुं पशुपते ते अद्य बनाम्यग्ने” इति श्रुतेः। अनेन सुप्रापत्वमुक्तम् ॥५०॥ इतीति । प्रथमं चिन्ताविचारः। ततो अथवैनं समुत्क्षिप्य उपर्युपरि सागरम् । रामायोपहरिष्यामि पशुं पशुपतेरिव ॥५०॥ इति चिन्तां समापन्नः सीतामनधिगम्य ताम् । ध्यानशोकपरीतात्मा चिन्तयामास वानरः ॥५१॥ यावत्सीतां हि पश्यामि रामपत्नी यशस्विनीम् । तावदेतां पुरी लङ्क विचिनोमि पुनः पुनः॥५२॥ संपातिवचनाच्चापि रामं यद्यानयाम्यहम् । अपश्यन् राघवो भार्या निर्दहेत् सर्ववानरान् ॥ ५३ ॥ इहैव नियताहारो वत्स्यामि नियतेन्द्रियः। न मत्कृते विनश्येयुः सर्वे ते नरवानराः॥५४॥अशोकवनिका चेयं दृश्यते या महागुमा । इमामधिगमिष्यामि न हीयं विचिता मया ॥५५॥ वसून रुद्रांस्तथाऽऽदित्यानश्विनौ मरुतोऽपि च ।नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ॥५६॥ जित्वा तु राक्षसान सर्वानिक्ष्वाकुकुलनन्दिनीम् । संप्रदास्यामि रामाय यथा सिद्धिं तपस्विने ॥ ५७॥ स मुहूर्तमिव ध्यात्वा चिन्तावग्रथितेन्द्रियः। उदतिष्ठन्महातेजा हनूमान् मारुतात्मजः ॥५८॥ नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजाय। नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ ५९॥ ध्यानं ज्ञातव्यविषयनिरन्तरप्रत्ययः । ततश्चिन्तति दुरन्तचिन्तोच्यते ॥५१॥ चिन्ताप्रकारमाह-यावदिति ॥५२॥ यदि पूर्वमेव संपातिवचनप्रामाण्येन । रामोजानीयेत तदा महान् प्रमादः स्यादित्याह-संपातीति ॥५३-५६॥ सिदितपःफलम् ॥१७॥५८॥ "सर्वान् देवान्नमस्यन्ति रामस्यार्थे यशस्विन"। त्याह-रावणमिति । हता सीता काममस्तु यथा तथा वा भवतु रावणं वषिष्याम्येव, तेन किं प्रत्याचीर्ण प्रत्याचरणम्, वैरनिर्यातनमिति यावत् ॥४९-५१॥ चिन्ता प्रकारमेवाह-यावदिति । पश्यामि विचिनोमीति च लट् भविष्यदयें ॥५२ ॥ सीतामदृष्ट्रव सम्पातिवचनाद्रामस्समानीयेत तदा महाननौँ भवेदित्याह-सम्पा। तीति ॥ ५३ ॥ इहेति । विनश्येयुः सीतामदृष्ट्वा तत्र मद्गमनानन्तरमिति भावः ॥ ५४-५३॥ जित्येति । सिद्धिमिव तपरफलमिव ॥ ५७ ॥ चिन्ताविप्रपितेन्द्रियः ॥४८॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy