________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kailashsagarsuri Gyarmandie
बा.रा.भू.
की
स०३५
नान्तत्वमार्षम् ॥ २७-३५ ॥ स श्रुती । आर्य निष्पभ इति । वात्मादानस्यापि दुःखहेतुधागादिति भावः । यद्रा रामापेक्षया अत्यन्त निष्प्रभः। रामः सीताविरहेण निष्पभोऽभूत्, सुधीव तपोस्ताहित्या दर्शनादामकेशदर्शनाचात्य निष्प्रभोऽभूत् ॥ ३६ ॥ ३७ ॥ तानीत्यादि। ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ । परस्परतावातों कथया पूर्ववृत्तया ॥३३॥ ततः स सान्त्वयामाम सुग्रीवं लक्ष्मणाग्रजः । स्त्रीहेतोलिना भ्रात्रा निरस्तमुकोजसा ॥ ३४ ॥ ततस्त्वन्नाशनं शोकं रामस्याक्लिष्टकर्मणः । लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत्॥३५॥ स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः। तदाऽऽसीनिष्प्रभोऽत्यर्थ ग्रहग्रस्त इवांशुमान् ॥ ३६ ॥ ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया। यान्याभरणजालानि पातितानि महीतले ॥ ३७॥ तानि सर्वाणि रामाय आनीय हरियूथपाः। संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ॥ ३८ ॥ तानि रामाय दत्तानि मयैवोपहृतानि च । सनवन्त्यवकी गानि तस्मिन् विगतचेतति ॥ ३९ ॥ तान्यड़े दर्शनीयानि कृत्वा बहु विधं तव । तेन देवप्रकाशेन देवेन परिदेवितम् ॥४०॥ पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः । प्रादीपयन् दाशरथेस्तानि शोकहुताशनम् ॥४१॥ शयितं च चिरं तेन दुःखार्तेन महात्मना । मयापि विविधैक्यैिः कृच्छ्रा
दुत्थापितः पुनः॥४२॥ तानि दृष्ट्वा महाबाहुर्दशयित्वा मुहुर्मुहुः । राघवः सहसौमित्रिः सुग्रीवे संन्यवेदयत् ॥४३॥ आनीय हरियूथपा इति । पूर्व सुग्रीवेणानयनमुक्तं तदरियूथपद्वारेत्यत्रोच्यते । गतिं रावणस्थानम् ॥ ३८॥ तानीति । दत्तानि, सुग्रीवेणेति शेषः । मयैवोपहृतानि, पूर्व पतनकाल इति शेषः, इदानी हरियूथपैरानीतत्वोतः। स्वनान्ति आकाशात्पतनकाले ॥ ३९-४१॥ शयितं मूञ्छितम ॥४२॥ सुग्रीवे संन्यवेदयत् सुग्रीवहस्ते न्यस्तवानित्यर्थः ।। ४३ ॥ पश्यत इति । तान्याभरणानि शोकहुताशनं प्रादीपयनिनि सम्बन्धः ॥ ४१-४३ ।। स-वन्नाशजं त्वदनुपलम्भजम् । “ नाशो निधनानुपलम्भयोः " इति विश्वः ॥ ११ ॥
॥१०॥
For Private And Personal