________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyarmandir
अग्निपर्वतो नाप मेरुशिखरवर्ती काश्चगिरिः। उक्तं च भारते-"अब माल्यवतः शृङ्गे दृश्यते हव्यवाद सदा । नाम्रा संवर्तको नाम कालाग्नि भरतर्षभ।" इति ॥ १४-५१ ॥ ननु “वानराणां नराणां च कथमासीत्समागमः" इति वामदक्षिणहस्तवैषम्पमप्यविजानानां शाखायाश्शाखामाप्लुत्य
स तवादर्शनादायें राघवः परितप्यते । महता ज्वलता नित्यमग्रिनेवाग्निपर्वतः ॥४४ ॥ त्वत्कृते तम निद्रा च शोकश्चिन्ता च राघवम् । तापयन्ति महात्मानमम्यगारमिवाग्नयः ॥ ४५ ॥ तवादर्शनशोकेन राघवः प्रविचाल्यते । महता भूमिकम्पेन महानिव शिलोच्चयः ॥ ४६॥ काननानि सुरम्याणि नदीः प्रस्रवणानि च । चरन रतिमाप्नोति त्वामपश्यन्नृपात्मजे ॥ ४७ ॥ स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः । समित्रवान्धवं हत्वा रावणं जनकात्मजे ॥४८॥ सहितौ रामसुग्रीवावुभावकुरुतां तदा । समयं वालिनं हन्तुं तव चान्वेषणं तथा ॥४९॥ ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः । किष्किन्धा समुपागम्य वाली युद्धे निपातितः॥५०॥ ततो निहत्य तरसा रामा वालिनमाहवे । सर्वहिरिसङ्घानां सुग्रीवमकरोत् पतिम् ॥५१॥ रामसुग्रीवयोरक्यं देव्येवं समजायत । हनुमन्तं च मां विद्धि तयोर्दूतमिहागतम् ॥५२॥ स्वराज्यं प्राप्य सुग्रीवः समानीय हरी श्वरान् । त्वदर्थ प्रेषयामास दिशो दश महाबलान् ॥ ५३ ॥ आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा । अद्रिराज
प्रतीकाशाः सर्वतः प्रस्थिता महीम् ॥५४॥ जीवतां तिरश्चा वसिष्ठशिष्यतया निरतिशयाचारसम्पन्नयोश्चक्रवर्तिपुत्रयोश्च कथं समागमो जात इति पृष्टम्, तस्य किमुत्तरमुक्तमित्यत्राह-रामसुग्रीवयो रिति । रामसुग्रीवयोरैक्यमेवं समजायत । एवमिति प्रत्यक्षनिर्देशः, स्वानुने विद्यमानेऽपि यथाऽई सुग्रीवदूतोऽन्तःपुरकार्यसमाधानायागतः तथा सतवेति । अग्निपर्वतः अग्न्यावामपर्वतः ॥ ४४-५४ ॥ | स-ताभ्यां रामलक्ष्मणाभ्याम् । उपन्यायेनेयमुक्तिः । हरीश्वरः वाली ॥ १०॥
For Private And Personal