________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
नित्यर्थः । अथवा कथं सपत्न्योपि सह स्वपन्तीत्याशङ्कयाह-अत्यर्थमिति ॥ ५९ ॥ पारिहार्यों वलयः। अंशुकानि च, उपानिधायेत्यनुषज्यते Mu६०॥ अन्या वक्षसि चान्यस्या इत्यादिशोकद्वये शिश्यिर इत्येतद्वननविपरिणामेन यथायोग सम्बध्यते उपनिधायेति च ॥ ६॥ १२ ॥ रामानु०-अन्या वक्षसीत्यादिश्लोकदये शिश्यिर इत्येतद्वचनविपरिणामेन यथायोग सम्बध्यते उपनिधायते च ॥६१॥ ३२॥ मालेव पुष्पमालेव । मत्तषट्पदस्थानीयाः बाहुनुपनिधायान्याः पारिहार्यविभूषितान् । अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे ॥५०॥ अन्या वक्षसि चान्यस्यास्तस्याः काश्चित्पुनर्भुजम् । अपरात्वङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ ॥६१॥ ऊरुपार्श्वकटीप्टष्टमन्यो न्यस्य समाश्रिताः। परस्परनिविष्टाङ्गयो मदस्नेहवशानुगाः ॥६२॥ अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा। मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा ॥६३॥ लतानां माधवे मासि फुल्लानां वायुसेवनात् । अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् ॥ ६४॥ व्यतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम् । आसीद्वनमिवोद्भूतं स्त्रीवनं रावणस्य ।
तत् ॥६५॥ उचितेष्वपि सुव्यक्तं न तासां योषितां तदा। विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम् ॥ ६६॥ कशाः ॥ ६३ ।। लतानामित्यादिचोकद्वयमेकान्वयम् । तत् रावणस्य स्त्रीवनं लतानां वनमिवासीदिति संबन्धः। विशेषणान्युभयत्र योज्यानि । वायुसेवनादेतोः अन्योन्यमालाग्रथितम् अन्योन्यमालारूपेण अथितं सुखमुखमारुतसेवनादन्योन्यमालाग्रथितमिति स्त्रीपक्षे । संसक्तकुसुमोच्चयम्| अन्योन्यसंसक्तनीवीकम् संसक्तकुसुमसमूहं चेत्यर्थः । व्यतिवेष्टितसुस्कन्धम् अन्योन्यपरिवटितांसम् अन्योन्यपरिवेष्टितप्रकाण्डं च । अन्योन्यं भ्रमरश्चिकुरैराकुलम्, भ्रमरैः भृङ्गैराकुलं च । "भ्रमरश्चिकुरे भृङ्गे" इति विश्वः ॥ ६४ ॥ ६५ ।। उचितेषु स्थानेषु स्थितानामपि भूषणाङ्गाम्बरखा राघातमुखाः वरस्त्रियः, तदाघ्राणं पत्युः प्रियमिति मत्वा सपत्नीना प्रियमेवाचरन् । रागान्धाः किं किं न कुर्वन्तीति भावः ॥ ५९॥ बाहूनिति । पारिहार्य विभूषितान पारिहार्यः वलयः । उपनिधाय उपधानं कृत्वा ॥ ६॥ अन्पेत्यादिलोकदये शिश्यिर इत्येतद्यथायोगं वचनविपरिणामेन उपनिधायेति पदं चानु वर्तनीयम् ॥ ६१ ॥ १२॥ मालेव पुष्पमालेव । उपमेये मत्तषट्पदस्थानीयाः कचभाराः ॥ ६३ ॥ लतानामित्यादिश्लोकद्वयमेकं वाक्यम् । तत् रावणस्य बीवनं लताना वनमिवासीदिति सम्बन्धः । विशेषणान्युभयत्र योज्यानि ॥ ६४ ॥६५॥ उचितेविति । तदा तासां योषितामुचितेयु स्थानेषु स्थितानामपि भूषणाला
For Private And Personal