________________
Shri Mahavir Jain Aradhana Kendra
www.kobatith.org
Acharya Shri Kalashsagarsur Gyarmandie
चा.रा.भू.
॥३५॥
साधारण्यादेकतामापन्नानामिति भावः । विवेकः सुव्यक्तमाधातुं न शक्यः । अन्योन्यसंग्रथितत्वेन सुप्तत्वात् । इमा अस्या भूषणाङ्गाम्बरस्रजः इमाटी .सु.को. अपरस्या इति विवेकः कर्तुं न शक्य इत्यर्थः ॥ ६६ ॥ रावण इति । सुखसंविष्टे सुखसुप्ते । काञ्चनाः काञ्चनदीपस्तम्भस्था दीपा अनिमिषास्सन्तः प्रेक्षन्त इव । अनेन रावणस्य जाग्रद्दशायां दीपैरपि ताः स्त्रियो निश्चलं द्रष्टुमशक्या इति गम्यते ॥ ६७ ॥ अथ सीतयैकया अका
रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः। ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तानिमिषा इव ॥ ६७॥ राजर्षिपितृ दैत्याना गन्धर्वाणां च योषितः। राक्षसानां च याः कन्यास्तस्य कामवशं गताः ॥६८॥ युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः। समदा मदनेनैव भोहिताः काश्चिदागताः॥६९॥ न तत्र काश्चित् प्रमदाः प्रसह्य वीर्योप पन्नेव गुणेन लब्धाः। न चान्यकामापि न चान्यपूर्वा विना वराही जनकात्मजां ताम् ॥ ७० ॥ न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता । भार्याऽभवत्तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया ॥ ७१ ॥ म्यत्वं वक्तुं सर्वत्रीकाम्यत्वमाह-राजर्षीत्यादिना श्लोकत्रयेण । तस्य कामवशंगताः तं प्रति यः कामः तस्य वशंगताः। तं कामयित्वा स्वयमेवागतास्ता न तु तेन कामयित्वाहता इत्यर्थः ॥ ६८॥ हृताश्च काश्चन श्रूयन्ते, तत्र कथमित्यत्राह-युद्धेति । तासु हृतासु तासां संबन्धिभिस्सह युद्धं भविष्यतीति युदं कामयित्वाऽनेन हताः नतु ताः कामयित्वा हताः॥६९॥ अमुमेवार्थ विवृणोति-न तत्रेति । तत्र तासु काश्चिदपि प्रमदाः प्रसह्य वीर्येण न लब्धाः। किंतु स्वसंवादेनेवेत्यर्थः । वीर्योपपन्नेन रावणेन न लब्धाः अपितु गुणेन लब्धाः। अन्यकामा चकाचित्तत्र नास्ति । अन्यपूर्वाच न । अन्यत्रासक्ता च न
N
|॥३५॥
सम्बरमजा विवेकः सुव्यक्तमाधातुं न शक्यः, अन्योन्यसंग्रथितत्वेन सुप्तत्वात् । इमा अस्या भूषणानाम्बरस्रजः इमा अपरस्या इति विवेकः कर्तुं न शक्य इत्यर्थ
॥६६॥ रावण इति । सुखसंविष्टे सति काचनाः काश्चनस्तम्भगता दीपाः कर्तारः ताः खियः कर्म अनिमिषा इव प्रेक्षन्ते, अनेन जायदवस्थाया दीपा अपि निश्चलतयान द्रष्टुमिच्छन्तीति ध्वन्यते ॥ ६७॥ राजर्षीति । तस्य योषितोऽभवन्निति सम्बन्धः ॥६८॥ युद्धकामेन ता हताः आइताः, तासु हतासु तासां बन्धुभिः सह युद्धं भविष्यतीति युद्ध कामयित्वा तेनाइताः, न तु ताः कामयित्वा ॥ ६९ ॥ एतमेवार्थ विवृणोति-न तत्रेति । तत्र आहतासु काचिदपि प्रमदा वीर्योप
For Private And Personal