SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir काचिदित्यर्थः॥७०॥७१॥ बभूवेति । राघवधर्मपत्नी ईदृशी यदि स्वयंवरात्पूर्वमेवास्य धर्मपत्नी चेत् । अस्य सुजातं सुकृतम् । इयमसाध्वी बुद्धिः कापेयत्वप्रमादकृता न तु स्वयं तस्य बुद्धिरिति द्योतयितुं साधुवुद्धरित्युक्तम् । एवं प्रमादोपस्थितया पश्चात्तापोऽभूदित्याह-पुनश्च सोऽचिन्तयदाते रूप इति । यदा इमाः राक्षसराजभार्याः यथा स्वभा विशिष्टास्तकलभोगयुक्ताश्च तथा राघवधर्मपत्नी ईदृशी यदि स्वभळ सहिता भोगयुक्ता च यदि| बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी । इमा यथा राक्षसराजमार्याः सुजातमस्येति हि साधुबुद्धेः॥७२॥ | तदाऽस्य रावणस्य सुजातं शोभनं जन्मति साधुबुद्धेः परसमृद्धिपरस्य हरीश्वरस्य स्वयमाधिपत्याईस्य बुद्धिर्बभूव । अयं रावणः राघवधर्मपत्नी यदि प्रत्यर्पयेत्तदाऽस्य शोभनं जन्म स्यादिति बुद्धि तेत्यर्थः ॥७२॥ रामानु०-बभूवति । इमा राक्षसराजभार्याः यथा स्वभीविशिष्टाः सकलभोगयुक्ताश्च तथा राघवधर्मपत्नी। पन्नेन रावणेन न लब्धा, किन्तु गुणेन सौन्दर्यादिगुणेन लब्धा ॥ ७० ॥ १ ॥ बभूवेति । इमाः राक्षसराजभार्याः यथा स्वमर्तृविशिष्टाः सकलभोगयुक्ताः तथा राघवधर्मपत्नी ईदृशी स्वभर्तृसहिता यदि अस्य रावणस्य सुजातं शोभनम् इति साधुवुद्धेः हरीश्वरस्य हनूमतः बुद्धिः बभूव । अयं रावणः राघवधर्मपत्नी यदि प्रत्यर्पयेत् तदा अस्य जन्म शोभनं स्यादिति हरीश्वरस्य बुद्धिजाँतेत्यर्थः । यदा राघवधर्मपत्नी यथा रावणेन बलादानीता इमा राक्षसराजभायोस्तथा यदि सुग्रीवंण बलाता यदि तदा हरीश्वरस्य सुग्रीवस्य सुजातं हीति साधुबुद्धे सन्मन्त्रिबुद्धेः अस्य हनूमतः दृशी बुद्धिबभूवेत्यन्वयः । यद्वा इमा राक्षसराजमाया। यथा रावणेनाइता इत्यर्थः । राघवधर्मपत्नी ईहशी यदि अनेनाहता यदि तदा अस्प रावणस्य सुजातं किं सम्यग्भविष्यति किम् ? न भविष्यत्येवेति हरी श्वरस्थ पुद्धिर्षभूष"मम दयिततरा हता बनान्ताद्रजनिचरेण तदा विमथ्य सा । कथय मम रिपुं तमद्य वै प्लवगपते यमसादनं नयामि ॥” इति रामवाक्याद्राव पाणस्थ न सम्यग्भविष्यतीत्यर्थः । यद्वा इमा राक्षसराजभार्याः यथा, मया दृष्टा इति शेषः । राघवधर्मपत्नी ईशी मया दृष्टा यदीत्यर्थः । तदा अस्य मम सुजातम् अस्य मम जन्म सफलमिति हरीश्वरस्य बुद्धिर्बभूव । "यश्च मासान्निवृत्तोऽने दृष्टा सीतेति वक्ष्यति । मनुल्पविभवो भोगैस्तुवं स विहरिप्यति ॥ ततः प्रियतरा नास्ति मम प्राणाद्विशेषतः॥"इति मुग्रीववचनात् प्रभो सुग्रीवस्य प्रियसम्पादकत्वेन मम जन्म सफलमिति भावः । यद्वा हमाराक्षसराजभायाः यथा मया दृष्ट राघवधर्मपत्नी ईदशी यदि दृष्टा यदि, अस्य सीताया अदर्शनहेतुना सुग्रीवरामादिभयात् प्रायोपवेशनायोयुक्ताङ्गदादिवानरसमूहस्येत्यर्थः । सुजातमिति हरी श्वरस्य बुद्धिर्बभूव "अप्रवृत्तीच सीतायाः पापमेव करिष्यति । तस्मात्क्षममिहेवाद्य प्रायोपविशनं हिना त्यक्त्वा पुत्रांश्च दारश्च धनानि च गृहाणि च ॥" इति सीताऽदर्शनव्यथिताङ्गदादीनां पुनर्जीवितलाभात सुजातमिति भावः । यद्वा इमा राक्षसराजभार्या यथा जीवन्तीत्यर्थः । राघवधर्मपत्नी ईरशी जीवति । यदि तदा अस्य रामस्य सुजातमिति हरीश्वरस्य बुद्धिर्षभूष " ज्ञायता सौम्य वैदेही यदि जीवति वा नवा । नाहं जीवितुं शक्तस्तामृते जनकात्मजाम् ॥" इति सीताजीवितसंशयव्यथितस्य रामस्य सीताजीवितनिश्चये सति स्वजीवितलामात्सुजातमिति भावः । यद्वा हे राक्षसराज ! इमाः त्रियो यथा भार्याः एवं राघव For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy