________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
वा.रा.भू.
ईदृशी स्वभर्तृसहिता यदि अस्य रावणस्प सुजातमिति साधुवुदेईरीश्वरस्प बुदिर्बभूव । अयं रावणः राघवधर्मपत्नी यदि प्रत्यर्पयेत् तदा अस्य जन्म शोभनं स्पादिति साधुहरीश्वरस्य टी.वं.का बुद्धिजीतेत्यर्थः ॥ ७२ ॥तनि०-रावणः स्वस्वीभिस्सह यथा सन्ततसंश्लेषण तिष्ठति एवं रामः सीतया संश्लेषेण तिष्ठति चेदावणस्पैश्वर्षमविच्छिन्नं स्यात् । साधुबुद्धेः शत्रूणामपि
स.. हितमन्वेषयतः ॥७२॥ किंच चिन्तान्तरमाह-पुनश्चेति । अथ सः हनुमान् । सीता गुणतः पातिव्रत्यादिगुणतःधुवं विशिष्ट हि । अस्याम् एतद्विषये। महात्मा महाकुलप्रसूतोपि अयं लङ्केश्वरः । अनार्यकर्म अपहरणरूपं कर्म कृतवान् । कष्टमिति आर्तरूपः अत्यन्तमातः । “प्रशंसायां रूपए"। पुन श्वाचिन्तयत् । वैदेह्याः दृढवतत्वात्पातिव्रत्यभङ्गो न भवेदेव अपि तु मिथ्यापवादमेवोत्पादितवानिति भृशं दुःखितस्तन् चिन्तितवानित्यर्थः । यद, बभूवेत्यादि । राक्षसराजपत्नीवत्सीता स्वभा सङ्गता चेत्सीतापहरणं न कृतवांश्चेत्तदाऽस्य सुजातमित्युक्तम् । तब निरतिशयसौन्दर्यादिशालिन्या। | पुनश्च सोऽचिन्तयदार्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता। अथायमस्यां कृतवान् महात्मा लड्डेश्वरः कष्टमनार्य 9कर्म ॥ ७३ ॥ इत्यार्षे श्रीरामायणे श्रीमद्भाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे नवमः सर्गः ॥९॥ मैथिल्याः रक्षत्रीसाम्यं चिन्तयता मया हीनोपमा कृतेति पश्चात्तापयुक्तस्सन् अचिन्तयत् । हि यस्मात्सीता गुणतः विशिष्टा अतः आर्तस्वरूपस्सन् । अचिन्तयत् मया हीनोपमैव कृतेत्यचिन्तयत् । अथ अथापि अस्यां सीतायाम् । अनार्यकर्म धर्षणरूपं कर्म कृतवान् । कष्टं सर्वमिदं लड्डैश्वर्या भ्रटं भविष्यतीत्यचिन्तयञ्चेत्यर्थः । यद्वा राघवधर्मपत्नी यथा रावणेन बलादानीता तथा राक्षसराजभार्याः बलात्सुग्रीवेण बन्दीकृताश्चेदस्य हरीश्वरस्य। धर्मपत्नी ईदृशी यदि अस्य तव सर्वसम्पत्समुद्धियुक्तपुत्रपौत्रादिसहितस्यास्य तवेत्यर्थः । सुजातं हि किं सम्पनविष्यति किम् ? न भविष्यतीति रावणस्य हिता मुपदेष्टव्यमिति हरीश्वरस्य बुद्धिर्बभूव " तद्भवान् दृष्टधर्मार्थः तपाकृतपरिग्रहः । परदारान्महाप्राज्ञ नोपरोद्धं त्वमर्हसि " इति हितोपदेशस्य वक्ष्यमाणत्वात् । यद्वा पतासा मध्ये सीता नास्तीति निधिनोति-बभूवेति । इमा राक्षसराजभार्या यथः, यादृयूपवत्य इत्यर्थः । यदि किमित्यर्थे । राघवधर्मपत्नी ईदृशी किम् । । ईदृयूपवती किम् ? किन्तु त्रिलोकसुन्दरीत्यर्थः । अत एवात्र नास्तीति शेषः । इत्यस्य हरीश्वरस्य सुजातं निश्चितं यथा तथा बुद्धिर्वभूव ।। ७२ ॥ चिन्तान्तरमाहपुनश्चेति । सीता गुणतः पातिव्रत्यादिगुणतः ध्रुवं विशिष्टा हि । अस्यामेतद्विषये । लङ्केश्वरः अनार्यकर्म अपहरणरूपं कर्म कृतवान कष्टमिति महात्मा हनुमान |
॥३ ॥ का स-स महात्मा हनुमान पुनक्षेवमचिन्तयत् । हि यस्मात् गुणत: पातिव्रत्यादिगुणः मीता विशिष्ट श्रेष्ठा । अब तस्मान् भस्यां सीतायां तद्विषये । अब रावणः अनार्यकर्म अपहरणादिजुगुप्सितं कर्म कृतवान
अतो मृत्वा मानरूपस्तन् पुर्व कदाप्यनिवर्त्यतया शाश्वन कष्टं पबकष्टाको नमः, यानीति शेषः । रावणदेहे जीवस्यसमावेशात्मजीवस्य पूर्वोके गतिकका । दिलीपस्य त्वति विवेकः ॥ ७३ ॥
For Private And Personal