SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir स इति । अल्पावशेषम् अल्पावशिष्टम् । प्रसमीक्ष्य विचार्य ॥२५॥ इति श्रीगो श्रीरामा० शृङ्गार" सुन्दरकाण्डव्याख्याने चत्वारिंशः सर्गः ॥४०॥ सचेत्यादि ।।१॥ अल्पेति। "अभिगम्य तु वैदेहीं निलयं रावणस्य च" इत्युक्त कार्यद्रये सीतादर्शनरूपं कार्य जातम् । इदं कार्य रावणनिलयपरिज्ञान रूपम् । अल्पशेषम् अल्पावशिष्टम् । सान्तःपुरलङ्कायाः सम्यक् परिज्ञातवेऽपि राक्षसवलावलरावणहृदयायपरिज्ञानात्कार्यस्याल्पशेषत्वोक्तिः । इह स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः । अल्पावशेष प्रसमीक्ष्य कार्य दिशं युदिची मनसा जगाम ॥२५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चत्वारिंशः सर्गः ॥४०॥ सच वाग्भिः प्रशस्ताभिर्गमिष्यन् पूजितस्तया। तस्माद्देशादपक्रम्य चिन्तयामास वानरः॥१॥ अल्पशेषमिदं कार्य दृष्टेयमसितेक्षणा। त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ॥२॥न साम रक्षस्सु गुणाय कल्पते न दान मर्थोपचितेषु युज्यते। न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते ॥३॥ न चास्य कार्यस्य परा क्रमादृते विनिश्चयः कश्चिदिहोपपद्यते । हतप्रवीरा हि रणे हि राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ॥४॥ राक्षसबलाबलरावणदृदयपरिज्ञानरूपकायें । त्रीनुपायानतिकम्य सामदानभेदानतिकम्प । चतुर्थो लक्ष्यते साधनतया दण्ड एव दृश्यत इत्यर्थः ॥२॥ उपपत्तिपूर्वकमेतदेव तिवृणोति-न सामेति । “अनित्यो विजयो यस्मादृश्यते युद्धयमानयोः। पराजयश्च संग्रामे तस्मायुद्धं विसर्जयेत् ॥” इति युद्धस्य अव्यवस्थितफलकन्वेऽपि 'सर्व बलवतः पथ्यम्' इति न्यायेन सातिशायिव उपराकमस्य मम पराजयप्रसङ्ग एव नास्तीत्यभिप्रायेणाह पराक्रम अल्पावशेषम्लल्याशिम् । समीक्ष्य विचाय ॥ २५ ॥ इति श्रीमहे धरती श्रीरामायणतत्वदीपिकारुपायो सुन्दरकाण्डव्यारूपाय चत्वारिंशः सर्गः ॥४०॥ १॥चिन्तामाह अल्पशेषमित्यादिना कपीश्वरालपमित्यन्लेन । द्वयमिह कार्यम् देवीदर्शनं परबलादिपरिज्ञानं चेति । तत्र देवीदर्शनस्थ महतः प्रधान कृत्यत्य नि पनरवादितात्य त्यानपतिकवादलपशेषमित्यभिप्रायः । तत्र निष्पन्न सन्दर्शयति दृष्टेयमिति । इतरनिष्पती उपाय निर्धारयति चीनिति । इह राक्षस बलरावणहृदयपरिज्ञानरूपे कार्य त्रीनुपायान सामदानभेदानतिक्रम्य चतुर्थो दृश्यते साधनतया दण्डो दृश्यते ॥ २॥ उपपत्तिपूर्वकम् पनदेव विवृणोति-न सामेति ।। मजु सामप्रयोगः फलाय करपतन शठेवित्याशयेनाह रक्षस्स्विति । जयापजयावष्यवास्थितावित्याशय 'सर्व बलवतः पथ्यम् ' इतिवत्सर्वातिशायि लपराक्रमय भम पराजयप्रसङ्ग एव नास्तीत्यभिप्रायेणाह पराक्रम इति ॥ ३ ॥ उक्त सामाशुपायमुपसंहराति-न चेति । विनिश्चयः उपायः । तथापि पराक्रमे कि, For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy