________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shei Kailashsagarsun
yarmandir
पा.रा.भ.
टी.सं.का
॥१८॥
मासात्परम ॥ --- 10 वियजन्तं विलम्बमानम् ॥ ११-१३॥ कथंचिदिति । इमं मुहूर्तम् अस्मिन्मुहूर्ते ॥ १४-२३॥ इमं चेति । शिवश्च घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि । त्वां च श्रुत्वा विषजन्तं न जीवेयमहं क्षणम् ॥११॥ वैदेह्या वचनं श्रुत्ला करणं साशुभाषितमा तथा बबीन्महातेजा हनुमान मारुतात्मजः ॥ १२॥ त्वच्छोकविमुखो रामो देवि सत्येन ने शये। ये दुःखामिभूते तु लक्ष्मणः परितप्यते ॥ १३॥ कथंचिद् भवती दृष्टान कालः परिशोचितुम् । इमं मुहूर्त दुःखानामन्तं द्रक्ष्यसि भामिनि ॥ ११॥ तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिन्दमौ । त्वदर्शनकृतोत्साही लङ्का भस्मीकरिष्यतः॥ ५॥ हत्वा तु समरे क्रूरं रावणं सहबान्धवम् । राघवौ त्वां विशालाक्षि स्वां पुरीं प्राप यिन्यतः॥१६यासु रामो विजानीयादभिज्ञानमनिन्दिते । प्रीतिसञ्जननं तस्य भूयस्त्वं दातुमर्हसि ॥ १७ ॥ साऽबयाहत्तमेवेति मयाऽभिज्ञानमुत्तमम्। एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् । श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति ॥१८॥ स तं मणिवरं गृह्य श्रीमान प्लवगसत्तमः। प्रणम्य शिरसा देवीं गमनायोपचक्रमे ॥ १९॥ तमुत्पातकृतोत्साहमयेश्य हरिपुङ्गवम् । वर्धमान महावेगमुवाच जनकात्मजा ॥२०॥ अश्रुपूर्णमुखी दीना बाष्प गद्गदया गिरा ॥२॥ हनुमन सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ । सुग्रीवं च सहामाला सर्वान् ब्रूया ह्यनामयम् ॥ २२॥ यथा च स महाबाहुमा तारयति राघवः । अस्मादुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि ॥२३॥ इमं च
तीनं मस शोकरेगं रक्षोभिरेभिः परिभर्त्सनं च । ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वाऽस्तु हरिप्रवीर ॥२४॥M तनाऽस्तु हरिपदीरोति । झिन मध्याहन इत्यर्थः ।।२४। अविषान्तांपनि य म १२-१३ ॥ इन मुहूर्तम् अस्मिन्मुहूते ॥१४--१९ ॥ उत्पातकृतोत्साहम उत्पाते उत्एतने कृतोत्साहम् ।। २...२४ ॥
AGIR१८॥
For Private And Personal