________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalashsagarsuri Gyanmandir
असम NuTI
MIMIMT .म. सा
अशोकशाखालम्बनाभिधानादशाकशिशुपाशाखाः परस्परं संमिलिता वर्तन्त इत्यवगम्यते । अतः परं सा वेपमानेति श्लोकः ॥ ६ ॥७॥ राक्षसीनां राक्षसीभ्यः॥८॥सीतयति । व्यत्ययेन षष्ठयर्थे तृतीया । परिसपती परिसर्पन्ती । नुमभाव आपः ॥ ९॥ दुःखार्ता राक्षसीवचनश्रवणजदुःखार्ता । आर्ता रामविरहार्ता ॥१०॥ शरामानु०-राक्षसीनां राक्षसीभ्यः । अतः परं तस्या इति श्लोकः । वेपन्त्या सीतयेत्यत्र षष्ठचर्ये तृतीया । परिसर्पती परिसर्पन्ती । नुमभाव आषः । अतः परं सा निःश्वसन्तीति श्लोका । अतः |
सा वेपमाना पतिता प्रवाते कदली यथा । राक्षसीनां भयत्रस्ता विवर्णवदनाऽभवत् ॥८॥ तस्याः सा दीर्घ विपुला वेपन्त्या सीतया तदा। ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ॥ ९॥ सा निःश्वसन्ती दुःखार्ता शोको पहतचेतना। आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ॥१०॥ हा रामेति च दुःखार्ता हा पुनर्लक्ष्मणेति च । हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी ॥ ११॥ लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः । अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ॥ १२॥ यत्राहमेवं क्रूराभी राक्षसीभिरिहार्दिता । जीवामि हीना रामेण मुहूर्तमपि दुःखिता ॥ १३॥ एषाऽल्पपुण्या कृपणा विनशिष्याम्यनाथवत्। समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता ॥१४॥ भर्तारं तमपश्यन्ती राक्षसीवशमागता। सीदामि खलु शोकेन कूलं तोयहतं यथा ॥ १५॥ तं पद्मदल
पत्रक्षं सिंहविक्रान्तगामिनम् । धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ॥ १६॥ पर हा रामेति श्लोकः ॥ ८-१० ॥ सुमित्रेत्यत्र सम्बुद्धावाप एकारादेशाभाव आपः ॥ ११॥ रामानु-हा सुमित्रेतीत्यत्र एकाराभाव आर्षः ॥ ११॥ छोकप्रवाद । इत्यादिशोकद्वयमेकं वाक्यम् । अकाले अप्राप्तकाले । दुर्लभ इत्यत्र इतिकरणं बोध्यम् ॥१२॥ यत्र यतः॥ १३ ॥ रामानु०-अतः परं लोकपवाद इत्यादि लोकद्धयमेकं वाक्यम् । दुर्लभ इत्पत्रेतिकरणं द्रष्टव्यम् । यत्र यतः । एवं पाठकमः । केषुचित्कोशेषु व्युत्क्रमस्तु लेखकप्रमादकृतः ॥ १२॥ १३ ॥ एषति । पूर्णा, पदार्थेरिति । शेषः॥१४॥ १५॥ मम धनं सर्वेषां स्वं भविष्यतीत्याह-तमिति । तम् "बड़वो नृप कल्याणगुणाः पुत्रस्य सन्ति ते" इति प्रसिद्धम् ।
INST७६॥ इत्यवगम्यते ॥६॥७॥ राक्षसीनां राक्षसीभ्यः ॥ ८॥ वेपन्त्या सीतयेत्यत्र षष्ठ्चर्ये तृतीया । परिसर्पती परिसर्पन्ती ॥ ९ ॥१०॥ हा सुमित्रेत्यत्र एकाराभाव आर्षः ॥ ११ ॥ लोकप्रवाद इत्यादिल्लोकद्वयमेकं वाक्यम । दुर्लभ इत्यत्र इतिकरणं द्रष्टव्यम् । यत्र यतः ॥ १२ ॥१३॥ पूर्णा पदार्थैः ॥ १४ ॥ १५ ॥ पद्मदला
For Private And Personal