________________
Shri Mahavir Jan Aradhana Kendra
www.batth.org
Acharya Shri Kailashsagarsun Gyarmande
भा.रा.भू कुर्वित्यर्थः ॥१३॥ न वीरेति । हे वीर! गणशोचि गणानां शोचयितरि। शोचतेय॑न्तात् कि । एकदाऽनेकप्रहर्तरीत्यर्थः । एवंभूते हनुमति निमित्ते । सेनाः टी.सु.को. ॥१३॥ नावन्ति न रक्षन्ति । युगपदनेकविनाशके सेना अप्रयोजिकेत्यर्थः । अतः सेनाभिः सह मा गच्छेत्यर्थः । उपायान्तरं प्रतिषेधति न वज्रमिति । अलसारं स०४८
नवीर सेना गणशोच्यवन्ति न वज्रमादाय विशालसारम् ।
न मारुतस्यास्य गतेःप्रमाणं न चाग्निकल्पःकरणेन हन्तुम् ॥ १२॥ हनुमादिषये जीर्णसारं नखं बजायमायुधविशेषम् आदाय न विश, तत्समीपमिति शेषः। तत्र हेतुमाह न मारुतस्यति । अस्य गतिप्रमाणं मारुतस्य । न चायं सेनाभिजेतुं शक्य इत्याह-न वीरेति । हे वीर ! गणशोचि गणान् शोचयतीति गणशोक हनुमान तस्मिन्निमित्ते सेनाः नावन्ति न रक्षन्ति । गणशोप्य | सा-हनुमलाकर्णनदीप्तहृदयः सेनादिसन्चभ्रमतो न साहस कुविति सुतं प्रति शंसति-नेति । हे वीर आरधान्तगामिन् ! गणशः सहाभूताः सेनाः न नोपयुक्ताः । तत्र हेतुभ्यवन्तीति । स्वामिनं गम वित्वा पकायते । नमाम् । विशासारं समादायापि न प्रयोजनम्, मारतस्प हनूमतः गतेः प्रमाणम् इयत्ता न नास्ति । करणेन सेनादिरूयेगा अनिलोड न मशक्प तिवाषः । यद्वा नवीर न विद्यते वीरो यमादन्य इति नवीः तत्सम्युदिः । सेनाः गणशः सन्ति न स्यन्ति स्वस्थलादणाणगं प्रति नोपसन्ति । "मानोनाः प्रतिये " इलनुशिष्य का षण्यम् । ततब पन्ति इति पदव्यम् । अब नसेना इत्यनेनाक्षेपोशायते, अतः समासोपपत्तिः । विशालसार वजं तन्नामकायुधमादायापि न नगछतस्तव कृत्यम्, अतद्गोचर इति भावः । पहा हेनीगणशयसापुखद ! सेनाः उत्स्यवन्ति परिसर्पन्ति न कर अति उत्तीय एकचकारद्विच कारंपदयोस्चारणलक्षण्यावश्यम्भावात्कथमेवे पदमिति वाच्यम् । “अनितदत्रामात्" इति सूत्रमहामाये "न पसनपरकस वाऽनेकस्य वोच्चारणे अवगं प्रति विशेषो ति" युके प्रकारस्तु भारप्रदीपिकायुक्तिनात्यापामस्मत्कृतायां विस्तरत उदश्चितस्ततोऽनुसन्धयः । कुतस्तेनाप्रपोजने नास्तीत्यत आह नेति । विशाललारं वजमादाय न गायाति । एकत्रचनेन एक वन माराय नायाति किन्तु बहुवत्रानादायायातो वासवापेक्षयाऽयमतिशयितबल इत्यवलेपोन का इति भावः ।
नाटायावतो यातिशितयळ इत्यवलेपोन कार्य इति भावः । यथो संग्रहे-"नन्वेकवजो रिपुमेलिबजी दशासपोरा नबनामवन्नाः ।" इति । यो मारतः अप्रिकल्पः मिताः । बाम्पेन " अग्नि देवानामयमः " इति श्रुतेः । अतः करणेन कस्य आत्यनः रणेन युद्धेन अस्मजातियुद्धेन, मायामयेनेति यावत् । या कराम्दः कुत्सितवाची । कपटेत्यत्र का पटये कुत्सितपट जन २ विक्षाशी जकविसंप्रदायात् । केन कुत्सितेन रणेन हन्तु न न हन्तुं योग्य इत्यर्थः । केनापि करणेन हन्तुं न शक्य इति । अलसारं पातबलम् । वाभिन जे उड़े हनुमन्तम् । आदाय विश
लामिति शेष. । हे भलस न्यायमार्गेण युद्ध कर्तुमसमर्थ ! भरम् अलम् अत्यन्तम् । रलयोरमेदात । वर्जनात् वैरिवर्जनाइजो हारः तान् । भर्शायन् । ते हनुमन्तमा दायेति पूर्ववत् । यत्तु नागोजिमोन तत्रा विरोधापतिसमानार्थनेन पायाप्ती सप्तमी वापी | मलतेोतोः पर्याप्त्यर्थत्वेन पर्याप्तसारमिति व्याझ्यातुं योग्यम् । कुण्ठेत्यर्थस्य ततोऽलाभादिति तीर्थोपरि साहस कसम, ततु प्रथमपक्षे तदुक्त्वैव द्वितीयपक्षेत॥१३॥
धारमित्युक्त्येव न युक्तम् । तथादिशब्देन्दुशेखरे-"ततब सम्पन्धसामान्ये षष्ठव समासः । “भीत्रार्थानाम्" इति हेतुबप्रकारकरोगे तृतीयाराथनार्थ विमक्तिप्रकरणे न कुतम् । कारकत्वप्रयुक्तकार्यानापत्तरिति । भाषः । किथ हेतुत्वाविवक्षायां सम्बन्धित्वेन विवक्षया पडीधारम्मेपि बोया । अभ्युश्चयेनाहेत्यादि"।"डिति च" इत्यादाविव गगशोपीति निमितसत पुसतेः । मास्तस्पेति । कित्रितमित्युक्तिस्तु तहला सदेष्यत्वेट शेप ॥१२॥
For Private And Personal